________________
1
धुवं पविस्सामि ॥ १ ॥” संपयं च जइ तुम्ह पसाएण न मे मरणं संपज्जइ पइन्ना य निवहइ ता कुमार! सवं सोहणं, न अन्ना । तओ अणुष्णायाए तीए नीओ महापउमो सूरोदए नयरे, निवेइओ य खयराहिवस्स । तेण य सम्माणिऊण पवरदिवसे कराविओ पाणिग्गहणं समं तीए कन्नगाए । पूइया य वेगवई जयचंदाए । इओ य जयचंदाए माडलगभाउगा | गंगाहर-महिहरा नाम विज्जाहरकुमारा अइपयंडा सुणिऊण इमं वइयरं भडचडयरसमेया समागया अन्नम्म दिणे | संगामनिमित्तं सूरोदयपुरवरे । सोऊण महापउमकुमारो तेसिं आगमणं सह विज्जाहर भडेहिं नीहरिओ तेसिमभिहो । संपलग्गं रणं । अवि य - जुज्झम्मि समावडिए, न संदृणो कुंजरो तुरंगो वा । सुहडो व परबलम्मी, महपउमेणं न जो विद्धो ॥ १ ॥ एवं च भयविहलं जाणिऊण निययबलं भग्गा गंगाहर- महिहरा । महापउमो वि संपत्तजतो समुप्पन्नइत्थिरयणवज्जसव्वरयणो लद्धनवनिही बत्तीसनरीसरसहस्ससेविज्जमाणो परिणीएगूणचउसद्विसहस्तेउरो हय-गय| रह पाइक- कोससंपन्नो पसरियपयावो जाओ नवमचक्कवट्टि त्ति । तहा वि – “छक्खंडभरहरज्जं, मन्नइ सो नीरसं समिद्धं पि । मयणावलीए रहियं, जणमेजयरायदुहियाए ॥१॥" अन्नया य आसमपयम्मि गयस्स तावसेहिं विहियसम्माणस्स पवरपुप्फफलाइएहिं सयधणुपुत्त्रेण दिन्ना जणमेजएण महापउमचक्कवट्टिणो मयणावली इत्थिरयणं । परिणीया य महापउमेणं । ततो य महाविभूईए चक्कवट्टिरिद्धिसमेओ गतो हत्थिणाउरं नयरं, पविट्ठो य थुनमाणो बंदियणेण । पणमिया य तेण जणणिजणया । तेहि य समाइत्थिओ गुरुनेहेणं ति । इत्थंतरम्मि य तत्थेव समोसरितो मुणिसुवयसामिसीसो सुबओ नाम सूरी। ततो निग्गतो सपरिवारो पउमोत्तरो राया, वंदिऊण य तं निसन्नो । भयवया वि कया रन्नो भवनिधेयजणणी धम्मदेसणा । राया वि तं सोऊण भणइ – भगवं ! जाव रज्जसुत्थं करेमि ताव तुब्भंतिए पवइस्सामि । ततो 'मा विलंब कुणसु' त्ति भणितो सूरिणा । पुणो वि पणमिऊण गुरुं पविट्ठो राया नयरिं । ततो वाहरिआ मंतिणो सह
XCXCXB
*30636371
महापद्मचक्रिणो
वक्तव्यता ।