________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥२४८ ॥
पहाणपरियणेण विण्हुकुमारो य । रन्ना भणियं च - भो ! भो ! निसुयं चिय तुम्भेहिं संसारासारत्तणं ? वंचितो एत्तियं कालमहं जं सामन्नं नाऽणुट्ठियं, ता संपयं पि विण्हुकुमारं नियम्मि रज्जे अहिसिंचिऊण गेण्हामि पवज्जं । ततो विण्हुकुमारेण विन्नत्तं - ताय ! अलमिमेहिं किंपागफलोवमेहिं भोगेहिं, तुह चरियमेवाणुचरिस्सामो । ततो जाणिऊण विण्हुकुमार निच्छयं बाहरितो महापउमो, भणितो य-पुत्त ! पडिवज्जसु मम रज्जमिमं जेण पचयामो । महाप उमेणावि अइविणीयत्तणतो भणियं - ताय ! अहिसिंचसु नियरज्जम्मि विण्हुकुमारं अहं पुण एयस्सेव आणापडिच्छगो भविस्सामि । राइणा भणियं वच्छ ! पुणरुत्तं भणितो वि न पडिवज्जइ इमो जं मए सह पवइस्सइ । ततो सोहणम्मि दिणे महाविभूईए य कतो महापउमस्त रज्याभिसेतो, पचइतो य सुबयसूरिसमी वे पउमुत्तरो सविण्हुकुमारो । जातो महापउमो चिरकालसासणो चक्कवट्टि त्ति । ते य रहा इत्तियं कालं तहा ठिया । ततो महापउमचकवट्टिणा भमाडितो नयरीए जणणीसंतितो जिणिंदरहो, कया उन्नई जिणपवयणस्स । तप्पमितिं च धम्मुज्जयमई बहुगो लोगो पवन्नो जिणसासणं । तेण य महापउमेण चक्कवट्टिणा सम्मि भरहखेत्ते गामागरनगरनगुज्जाणाईसु कारावियाई अणेगकोडिलक्खप्पमाणाई जिणभवणाई |
मुत्तरमुणी व पालयनिक्कलंकसामन्नो विसुज्झमाणेणऽज्झवसाएणं खविऊण कम्मजालं समुप्पन्नकेवलनाणो संपत्तो निवाणं ति । विण्डुकुमारसाडुणो वि उग्गतवोविहारनिरयस्स नाणदंसणचरणेहिं वड्ढमाणस्स उप्पन्नातो आगासगमण - वेडन्धियाइयातो नाणाविहातो लद्धीतो । अवि य - मेरु व तुंगदेहो, वञ्चइ गयणम्मि पक्खिनाहो छ । मयणो व रूववंतो, बहुरूवो होइ तियसो च ॥ १॥ इतो य ते वि सुधयायरिया बहुसी सपरिवारा वरिसारत विहारत्थमागया हत्थिणारं, ठिया उज्जाणे । उवलद्धा य ते पुत्रविरुद्वेणं नमुइणा, तओ तेण अवसरं नाऊण विन्नत्तो राया - जहा पुत्रपडिवन्नं वरं मे देहि । राइणा वृत्तं - वरेसु । तेण भणियं - वेयभणिएण विहिणा जन्नं काउमिच्छामि अतो रज्जं देहि । रन्ना वृत्तं – एवं होउ, अहिसितो सो
ך
अष्टादर्श संयंती
याख्यम
ध्ययनम् ।
महापद्म
चक्रिणो
वक्तव्यता ।
॥ २४८ ॥