________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृचिः ।
अष्टादशं संयतीयाख्यमध्ययनम्।
BY-OL
महापद्मचक्रिणो वक्तव्यता।
॥२४७॥
करिणा विणासिज्जइ लग्गो' । "एवं च भणंतीणं, पेच्छंताणं च ताण जुवईणं । करिणा दिनो विज्झो, कुमारखेत्तम्मि उवरिल्ले ॥१॥ एयम्मि अंतरम्मी, मिलितो सवो विनायरजणोहो। सामंतभिच्चकलितो, सहितो महसेणराएणं ॥२॥ भणियंच | नरिदेणं, मा मा मा कुमर! दुकसु इमस्स। दुट्ठस्स महाकरिणो, रुट्ठस्स व हयकयंतस्स ॥३॥" कुमारेण भणियं-महाराय ! पेच्छ वीसत्थो,खणेण चेव वसीकरेमि इमं मत्तकरि ति। ततो लग्गो कीलाविउ, सत्थभणिएहिं करणेहिं नीतो समं, आरूढो विज्जुखित्तकरणेण तम्मि मत्तगयवरे । “एवं च महापउमो, काऊण वसम्मि तं वरगइंदं। हत्थारोहस्स पुणो, समप्पिउं झत्ति अवयरइ॥४॥ इय सो साहुक्कारेण पूइओ रायपमुहलोएण । देवोवमो कुमारो, जयउ इमो इय भणंतेहिं ॥५॥" ततो नरवइणा विन्नायं-जहा एस कोइ महापुरिसो पहाणकुलसमुद्भवो य, अन्नहा कहं एरिसं रूवं विन्नाणं च ?।ततो नेऊण सगिह कयोवयारस्स दिन्नं कन्नाण सयमेगं । ताहि य समं विसयसुहमणुवंतस्स महापउमकुमारस्स वञ्चंति दियहा, किंतु तहावि तं मयणावलिं सरइ हियएण । अन्नया सयणीयातो रयणीए पसुत्तो अवहरिओ वेगवईए विजाहरीए । | दिवा य निदाखएण सा तेण, भणिया य दरिसिऊण मुट्ठिबंधं-किं मं तुममवहरसि ? । तीए भणियं-निसुणसु कुमार!, वेयड्ढे सूरोदयं नामऽथि नयरं, इंदधणू नाम तम्मि विज्जाहराहिवई परिवसइ, भजा य सिरिकता, धूया य जयचंदा, सा य पुरिसवेसिणी न इच्छइ किं पि पवरं पि वरं, ततो नरवइभणियाए मए पट्टियालिहिया दंसिया तीए सच्चे वि भरहनरवरिंदा, न य तेसिं कोई अभिरुइओ। अन्नया तुम्ह रूवं दंसियं, ततो तुम्ह रूवदसणाणंतरमेव गहिया कामावत्थाए, भणिया य अहं तीए-जइ मम एस भत्तारो न संपज्जइ ता अवस्स मए मरियवं, अन्नस्स जावजीवं निवित्ती पुरिसस्स । इमो य वइयरो मए साहितो तीए जणणिजणयाणं । तेहिं अहं तुम्ह आणणनिमित्तं पउत्ता। ततो तीए अवीससंतीए पुरतो इमा पइन्ना मए गहिया-"जइ तं नाणेमि अहं, रायकुमारं अइप्पियं तुझं । ता जालिंधणजलिए, जलणम्मि
॥२४७॥