________________
महापद्मचक्रिणो वक्तव्यता।
AN
KO
*
| जिणरहो । इमं च निसामिऊण जालाए गहिया पइन्ना नरवरसमक्खं-जहा जइ पढमं जिणरहो न भमिही तो अवरजम्मो आहारस्स मम । ततो राइणा निरुद्धा दो वि रहा। ततो महापउमो इमं पेच्छिय अईव अधिईए जणणिसोएण य सोयगहियचित्तो नीहरितो देसजत्ताए । पसुत्ते य जणे रयणीए न केणावि नातो। गच्छमाणो य महाडइं पविट्ठो। तत्थ य परिभममाणो पत्तो तावसालय, कयसम्माणो य तेहिं अच्छिउं पयत्तो। इत्तों य चपाए नयरीए जणमेजतो राया परिवसइ । सो य कालनरिंदेणं पडिरुद्धो । जायमाओहणं । पलाणो य नायरजणो। अप्पपरीहूतो सयललोतो । नह अंतेउरं । एवं च संजाए महाविन्भमे जणमेजयस्स राइणो भजा नागवई नाम सह मयणावलीए दुहियाए पलायमाणा आगया तं तावसासमं। समासासिया कुलवइणा ठिया तत्थेव । जातो कुमारमयणावलीण परोप्परमणुरातो।
लक्खियाई कुलवइ-नागवईहिं । भणिया य नागवईए मयणावली-जहा पुत्ति! किं न सरेसि निमित्तियवयणं?, Xजहा 'चकवट्टिस्स पढमपत्ती भविस्ससि' ता किं जत्थ तत्थाणुरागं करेसि?। कुलवइणावि विसजिउकामेण कुमारो भणितो
कुमार! गच्छ तुम जत्थ पयट्टो । कुमारो वि 'नूणमिमीए समागमेणाहं समत्तभरहाहिवो होऊण गामनगराईसु सवत्थ जिणभवणाई कराविस्सामि' त्ति मणोरहमालाउलो निग्गतो, भमंतो य पत्तो सिंधुनंदणं नाम नयरं । तत्थ य उजाणियामहूसवे निग्गयाओ नयरनारीओ कीलंति मत्तातो विविहपयारेहिं । इतो य ताण सुणिऊण केलिकलयलं उम्मूलियालाणखंभो महसेणनरवइणो पहाणहत्थी वावाइऊण मिठं वेएण संपत्तो तम्मि नारीजणसमूहासन्ने। ताओ य तं दद्दूण भयभीयाओ पलाइउं असमत्थातो तत्थेव ठियातो धाहाविउं पयत्ताओ । ततो अदूरदेसट्ठिएण महापउमकुमारेण तमित्थियावग्गं तेण करिणा कयत्थिजंतं दद्दूण करुणोववन्नहियएण पहाविऊण अभिमुहं हक्कितो सो करी । सो वि वेगेण वलितो। कुमाराभिमुहं धावतं दह्ण भणिउं पयत्तातो ताओ-हाहा ! अहो ! अम्ह रक्खणथमिमो महाणुभावो समुजता।
*
*
*
*
उ० अ०४२
*