SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥ २४६ ॥ जुवराओ महापउमो । इतो य अस्थि उज्जेणीए नयरीए सिरिधम्मो नाम राया, तस्स नमुई नाम मंती | अन्नया तत्थ समोसरितो मुणि सुबयसामिसीसो सुवतो नाम सूरी । तस्स य लोओ नियनियविभूईए बंदणत्थं गच्छमाणो पासाओवरिट्ठिएण दिट्ठो रन्ना, भणियं च तेण - जहा लोगो अकालजत्ताए कहिं गच्छइ ? । ततो नमुइमंतिणा 'देव ! इत्थुज्जाणे समणा आगया, तेसिं च जो भत्तो सो गच्छइ' त्ति वृत्ते राया भणइ — अम्हे वि गच्छामो । नमुई भणइ| जइ एवं ता तए मज्झत्थेण अच्छियवं जेणाहं ते वायं काऊण निरुत्तरे करेमि । गतो तत्थ राया । नमुई वि भणइ — भो पवइयगा ! जइ किंचि धम्मतत्तं जाणेह तुम्भे ता साहह अम्हं । मुणिणो वि सवे 'खुद्दो' त्ति नाऊण मोणेण द्विया । ततो नमुई रुट्ठो सूरिं भणइ — किमेस बइल्लो जाणइ ? । ततो सूरिहिं भणियं -भणामो किंपि जइ ते मुहं खज्जइ । इमं च सोऊण एगेण वियक्खणचेल्लएण 'भयवं ! अहमेव इमं निरागरिस्सामि' त्ति वोत्तूण कओ सो निरुत्तरो वितंडावायं कुणंतो । गतो साहूणमुवरिमईवपतोसं । ततो रत्तीए वेरमुल्वहंतो मुणीणं वहत्थमागओ देवयाए थंभितो । पहाए य तमच्छरियं दहूण राया लोगो य सुयधम्मो बहुतो समुवसंतो । नमुई य तहावमाणितो विलक्खीहूतो गतो हत्थिणारं, | महापउमस्स जुवरन्नो मंती जातो । इतो य पञ्चंतवासी सिंहबलो नाम राया, सो य 'कोट्टाहिवई' त्ति महापउमस्स | देसविणासं काउं पुणो दुग्गं पविसइ । ततो रन्ना रुट्ठेण पुच्छितो नमुई – जाणासि किंचि उवायं सिंहबलगहणे ? | नमुई वि 'सुहु जाणामि' त्ति वोत्तुं गतो, निउणोवाएण दुग्गं भंजित्ता सिंहवलं च घेत्तूणागतो । ततो तुट्ठेण रन्ना 'वरं वरेहि' त्ति भणिए नमुई भणइ – जया मग्गामि तया दिज्जसु । एवं च जुवरज्जमणुपालयंतम्मि महापउमे जाला मायाए कारावितो जिणभवणे रहो। तहा अवरा वि मिच्छादिट्टिणी जिणधम्मपडिणीया सावकिया लच्छी नाम महापउममाया, तीए वि कारावितो बंभरहो । भणिओ य पउमुत्तरो राया - जहा एस बंभरहो पढमं परिभमड नयरमज्झे, पच्छा अष्टादश संयती याख्यम ध्ययनम् । महापद्म चक्रिणो वक्तव्यता । ॥२४६ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy