________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृतिः ।
॥ २३५ ॥
XCXCXXX X
यणेसाहारणमिमं मरणं, भणियं च " किं अत्थि कोइ भुषणम्मि जस्स जायंति नेय पावाई ? । नियकम्मपरिणईए, जम्म मरणाई संसारे ॥ १ ॥ " ता माहण ! मा रुयसु, मुंच सोयं, कज्जं चिंतेसु, कुणसु अप्पहियं, जाव तुमं पि एवं कवलिज्जसि मसीहेणं । विप्पेण भणियं - देव ! जाणामि अमेयं परं पुत्तमंतरेण संपइ चेव मे कुलक्खओ होइ, दुहियाऽणाहवच्छलो अप्पडियप्पयावो सयलपयापालणनिरओ य देवो, ता देउ पुत्तजीवावणेण माणुसभिक्खं । रन्ना भणियं - भद्द ! असक्कपडियारं विहिविलसियमेयं, भणियं च - "सीयंति सबसत्थाई एत्थ न कर्मति मंततंताई । अद्दिद्वपहरणम्मी, विहिम्मि किं पोरुसं कुणइ ? ॥१॥” ता परिचयसु सोगं, करेसु परलोगहियं, मुक्खो चेव करेइ हिए णट्ठे मए वा सोगं । विप्पेण भणियं - महाराय ! जइ सच्चमेयं ण कायवो एत्थ जाणएण सोगो, ता तुमं पि मा करेज्जसु सोगं, असंभावणिज्जं तुम्ह सोयकारणं जायं । तओ संभंतेण रन्ना पुच्छियं—भो विप्प ! केरिसं सोयकारणं ? । विप्पेण भणियं - देव ! सट्ठि पि तुह सुयसहस्सा कालगया । सोऊण य इमं राया वज्जपहारहउ व नट्ठचेयणो सिंहासणाओ मुच्छाविहलंघलो निवडिओ । मुच्छावसाणे य सोगाऊरियमणो मुक्ककंठं रोविऊण पलावे काउमाढत्तो - हा पुत्ता ! हा हिययदइया ! हा बंधुवल्लहा ! हा सुसहावा ! हा विणीया ! हा सयलगुणनिहाणा ! कत्थ मं अणाहं मोत्तूण तुम्भे गया ?, देह मे तुम्हविरहदुहट्टस्स दंसणं, हा निग्घिणपावविहि ! एक्कपए चेव सधे ते बालए संहरंतेण किं तए अपुन्नं पूरियं ? हा निडुरहियय ! असज्झ| सुयमरणदुक्खसंतत्तं पि किं न वच्चसि सयखंडं ? । एवं च विलवमाणो भणिओ तेण विप्पेण- महाराय ! संपइ चेव ममो| वइससि संसारासारयं, ता किमप्पणा गच्छसि सोयपरवसत्तं ?, अहवा— परवसणम्मि सुहेणं, संसारानिश्चयं कहइ लोओ । णियबंधुयणविणासे, सबस्स वि चलइ धीरतं ॥ १ ॥ दुस्सहं च एगबंधुस्स वि नरिंद ! मरणं किं पुण सट्ठीए | पुत्तसहस्साणं ?, तहा वि – सप्पुरिस च्चिय वसणं, सहंति गरुयं पि साहसेक्करसा । धरणि श्चिय सहइ जए, वज्जनिवायं
3XXCXCXCXCXCXCXCXCXCXCXC
अष्टादशं संयती
याख्यम
ध्ययनम् ।
सगर
चक्रिणो
वक्तव्यता ।
॥ २३५ ॥