________________
३८ अ ४०
हिं पलोइया समाणा भासरासीभूया सच्चे वि सगरसुया । तं पेच्छिय जाओ हाहारवगब्भिणो महाकंदो । सिबिरे विमुककेसाओ भग्गवलयाओ तोडियहारलयाओ 'हा देव! हा देव !" त्ति पलवंतीओ लोलंति महीवीढे अवरोहजुवईओ । एवं विलवमाणं संठवियं सेन्नं मंतिणा, जहा — ईइसो चेव एस असारो संसारो, अणिवारणिज्जो दिवपरिणामो, किमेत्थ बहुणा विलवणेणं ?, कज्जे मणो दिज्जइ, ण सोयणिज्जा य कुमारा, जओ बहुतित्थवंदणेणं इमस्स जिणालयस्स रक्खाकरणेणं बहुजणोवयारेण य उवज्जियसुहकम्मा, तेण दिज्जड तुरियमेव पयाणयं, गच्छामो महारायसमीवं । अणुमन्नियं च मंतिवयणं सधेहि वि, दिन्नं पयाणयं, कमेण पत्ता णियपुरिसमासन्नं । सामंताऽमच्चेहि य मंतियं तत्थ - कहमिमं रायरायस्स कहिउं पारीयइ – जं कुमारा सबै एकपए पेच्छंताण चेष दड्ढा वयं च अक्खयदेहा समागया, लज्जाकरमेयं, ता पविसामो स चैव जलंतजलणं । एवं तेसिं मंतंताणं समागओ एगो दिओ, भणियं च तेण - किमेवमाउलीहूया ? मुंह विसायं, जओ-न संसारे किंचि सुहं असुहं वा अञ्चन्भुयमत्थि भणियं च - " कालम्मि अणाईए, जीवाणं विविहकम्मवसगाणं । तं नत्थि संविहाणं, जं संसारे न संभवइ ॥ १ ॥" अहं सामि राइणो इमं वइयरं । पडिवन्नं तं तेहिं । ततो सो अणाहमडयं घेत्तूण 'हा ! मुट्ठो मुट्ठो' त्ति कलुणं वाहरंतो गओ रायदुवारं । निसुओ राइणा तस्स विलवणसद्दो, वाहराविओ 'केण मुट्ठो सि?' पुच्छिओ वृत्तंतो । तेण भणियं - देव ! एस एको चेव मे सुओ अहिणा दट्ठो य इमो जाओ निश्चिट्ठो, ता काऊण करुणं जीवावेह इमं । एयम्मि अवसरे पत्ता तत्थ मंतिसामंता, पणमिऊण उबविट्ठा अत्थाणे । नरिंद्रेण य आणत्तो बेजो— कुण निविसमेयं । वेज्जेण मुणियणरिंदसुयमरणेण भणियं — देव ! जम्मि गोत्ते कुले वा कोइ न मओ जइ ताओ भूई आणिज्जइ ता जीवावेमि तीए इमं । मग्गिया दिएण भूई । जाव सहस्तसो घरे घरे जायाइं बंधुमरणाई । साहियं – देव ! णत्थि वेज्जोवइट्ठभूईए लंभो । राइणा भणियं - जइ एवं ता किं नियपुत्तं सोएसि, सवतिहु
Lax ox oxxxxx
सगर
चक्रिणो वक्तव्यता |