________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनैमिचन्दीयवत्तिः
॥९३॥
JASTI
वुत्तो सो तीए, होसु तुमं सुयणु! मज्झ भत्तारो। जइ तं अन्नं झायसि, ता से नासेमि जीयं पि ॥ ३१३ ॥ तेण पुणो । चतुर्थ सा भणिया, मुद्धे ! इच्छामऽहं तुमं किंतु । तुह भत्ता जइ जाणइ, न सवहा अत्थि मे जीयं ॥ ३१४ ॥ तओ तीए
असंस्कृताभणियं-सुहय ! अहं नियदइयं, वावाइस्सामि तुझ पच्चक्खं । एवं पजंपिऊणं, पईवओ झंपिओ झत्ति ॥ ३१५॥ ख्यमध्ययएत्थंतरम्मि कुमरो, वहि घेत्तूण झत्ति संपत्तो । संपत्तेणं भणियं, उज्जोओ इह मए दिट्ठो ॥ ३१६ ॥ तीए तओ नम। भणियमिणं, तुह करगहियस्स जलियजलणस्स । देवउले संकतो, पिय! उज्जोओ तए दिहो ॥ ३१७ ॥ खग्गं समप्पिऊणं, जा सो दीवेइ हुयवहं कुमरो । ता कड्डिय करवालं, गीवाए मुंचए पहरं ॥ ३१८ ॥ एएण करुणमइणा,
द्रव्यसुप्तेषु अवहत्थेऊण पाडियं खग्गं । सिटुं सहोयराणं, चरियं इत्थीए सुविचित्तं ॥ ३१५ ॥ नाऊण तयं तीए, विलसियमइदारुणं प्रतिबुद्धनिरावेक्खं । बेरग्गसमावन्ना, समागया मह समीवम्मि ।। ३२० ।। आयनिय नियचरियं, संभंतो माणसम्मि जीविसो कुमरो । परिभावइ पेच्छ अहो!, महिलाणं दारुणं चरियं ॥ ३२१ ॥ तो सचमेयं-गंगाए वालुयं सा-यरे अगडदत्तजलं हिमवओ य परिमाणं । जाणंति बुद्धिमंता, महिलाहिययं न याति ॥ ३२२ ॥ तहा-रोवंति रुयावंति य,
दृष्टान्तः। अलियं जंपति पत्तियावंति । कवडेण य खंति विसं, मरंति म य जंति सभाव ॥ ३२३ ॥ महिला हु रत्तमित्ता, उच्छुक्खंडं व सकरा चेव ॥ स च्चिय विरत्तमेत्ता, निबंकूरे विसेसेइ ॥ ३२४ ॥ अणुरजति खणेणं, जुवई खणेण पुण विरजंति । अन्नन्नरागणिरया, हरिहरागो व चलपेमा ॥ ३२५ ॥ हिययम्मि निहुराओ, तणुजंपियया पएहिं रम्माओ । जुवईउ सरिच्छाओ, सुक्नविच्छुरियछुरियाओ ॥ ३२६ ॥ ता अहो! मे अहम्मत्तणं, जं XI
॥९३॥ मए एयाए कारणे मइलियं कुलं, अंगीकओ अयसो । अहवा-"तीच फुरइ वेरग्गु चित्ति, कुललज्ज वि तावहिं । १ "तावत्स्फुरति वैराग्यं चित्ते, कुललज्जाऽपि तावत् । तावदकार्यस्य सत्का शङ्का, गुरुजनभयं तावत् ॥१॥
तावदिन्द्रियाणि वश्यानि, यशसः श्री ति तावत् । रमणीषु मनोमोहनीषु, पुरुषो वशीभवति न यावत् ॥ २॥"