________________
ताव अकज्जह तणिय संक, गुरुयणभउ तावहिं ॥ ३२७ ॥ ताविंदियई बसाइ, जसह सिरि हायइ तावहिं । रमणिहिं मणमोहणिहिं, पुरिसु बसि होइ न जावहिं ॥ ३२८ ॥ ता धिरत्थु संसारस्स, नत्थि एत्थ किं पि सुहकारणं । भणियं च - खदिट्ठनट्ठविहवे, खणपरियहंत विविहसुहदुःखे । खणसंजोगविओगे, संसारे रे ! सुहं कत्तो ? ॥ ३२९ ॥ एवमाइ भाविंतो संवेगमुवगओ । निषडिऊण य भयवओ चलणेसु भणियं - भयवं ! मम संतियं चरियमेयं, अहं एएसिं भायघायगो, उब्बिग्गो य अहं संसारवासाओ, ता करेह वयपयाणेण अणुग्गहं । दिक्खिओ भयवया । जाओ दुरणुचरसामन्नपरिपालणुज्जउ ति । जहा सो अगडदत्तो उज्जाणे रयणीए प्रतिबुद्धजीवी सुखभागी जातः, एवमन्येऽपि अप्रमत्ता इहैव कल्याणभागिनो भवन्ति इति । उक्तो द्रव्यसुप्तेषु प्रतिबुद्धजीविदृष्टान्तः ॥
भावतेषु तु तपस्विनः प्रतिबुद्धजीविनः, ते हि मिध्यात्वादिभाव सुप्तेष्वपि जनेषु सम्यग्ज्ञान श्रद्धानभावप्रबोधवन्तः, संयमजीवितं धारयन्तीति । एवंविधश्च किं कुर्याद् ? इत्याह-न विश्वस्यात्, प्रमादेष्विति गम्यते । किमुक्तं भवति ? - बहुजनप्रवृत्तिदर्शनात् नैतेऽनर्थकारिण इति न विश्रम्भवान् भवेत् । 'पण्डित' विद्वान्, आशु शीघ्रम् उचितकृत्येषु प्रवर्त्तितव्यमिति प्रज्ञा यस्य स आशुप्रज्ञः । किमिति आशुप्रज्ञः ? यतः 'घोराः ' रौद्राः सततमपि प्राणिनां प्राणापहारित्वात् 'मुहूर्त्ता: "" कालविशेषाः, दिवसाद्युपलक्षणमेतत् । उक्तञ्च – “अणुदियहं वश्चंता, इमाई मूढो जणो न लक्खेइ । जीयस्स य, दिवसनिसाखंडखंडाई ॥ १ ॥ तुट्ठा हुंति मणुस्सा, इंदमहो आगओ ति रमणीओ। न य जाणंति वराया, पडिया | संवच्छरसलागा ॥। २ ।। " कदाचित् शरीरबलाद् घोरा अपि अमी न प्रभविष्यन्ति, अत आह— ' अबलं ' बलरहितं
१ "अनुदिवसं व्रजतः, इमान् मूढो जनो न लक्षयति । जीवस्य यौवनस्य च दिवसनिशाखण्डखण्डान् ॥ १ ॥ तुष्टा भवन्ति मनुष्या, इन्द्रमह आगत इति रमणीयः । न च जानन्ति वराकाः, पतिता संवत्सरशलाका ॥ २ ॥ "