SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥ २७ ॥ EXOXOXOXOX CXX CXCXCXCXCXCX हेट्ठाहुत्तो पडइ । सो भणइ – अहो ! वाणमंतरो अहन्नो अपुन्नो य, जो उवरिहुत्तो कओ अश्चिओ य हेट्ठाहुतो पडइ । | देवेण भन्नइ — तुमं पि अन्नो जो उवरित्तो ठविओ अञ्चणिज्जे य ठाणे पुणो पुणो उप्पन्नयसि । तेण भन्नइ — को सि तुमं ? । तेण य मूयगरूवं दंसियं, पुवभवो से कहिओ । सो भणइ — को पचओ जहा हूं देवो आसि ? । पच्छा सो देवो तं गहाय गओ वेयडपवयं सिद्धाययणकूडं च । तत्थ तेण पुत्रं चैव संगारो कएलओ, जहा - जइ हं न संबुज्झेज्जा तो एयं ममञ्चयं कुंडलजुयलं नामंकियं सिद्धाययणपुक्खरिणीए दरिसिज्जासि । तेण से दंसियं । सो तं कुंडलं सनामंकं पेच्छिऊण जाईसरो जाओ । संयमे य से रई जाया । पुवं अरई से आसि, पच्छा रई से जाया ॥ उत्पन्नसंयमारतेश्च स्त्रीभिरुपनि मध्यमाणस्य तदभिलाषः प्रादुष्यादतस्तत्परीषहमाह — संगो एस मणूसाणं, जाओ लोगम्मि इत्थिओ । जस्स एया परिन्नाया सुकडं तस्स सामण्णं ॥ १६॥ व्याख्या—सङ्गः 'एष:' वक्ष्यमाणो मनुष्याणां मक्षिकाणामिव श्लेष्मा, तमेवाह — याः काश्चन मानुष्याद्याः 'लोके' जगति 'स्त्रियः' नार्य एताश्च हावभावादिभिरत्यन्तमासक्तिहेतवो मनुष्याणामित्येवमुक्तम्, अन्यथा गीताद्यपि संगतुः । मनुष्यग्रहणं च तेषामेव मैथुनसंज्ञातिरेकात् । ततः किम् ? । इत्याह – 'यस्य' यतेः 'एता:' स्त्रियः 'परिज्ञाताः ' ज्ञपरिज्ञया इह परत्र च महानर्थहेतुतया विदिताः । तथा चाऽऽगमः – “विभूसा इत्थिसंसग्गी, पणीयं रसभोयणं । नरस्सऽ - तगवेसिस, विसं तालउड जहा ॥ १ ॥ तथा — महिला आलकुलहरं, महिला लोयम्मि दुच्चरियखेत्तं । महिला दुग्गह " १ विभूषा स्त्रीसंसर्गः प्रणीतं रसभोजनम् । नरस्याऽऽत्मगवेषिणो विषं तालपुटं यथा ॥ १ ॥ २ महिला आलकुलगृहं, महिला लोके दुश्चरित्रक्षेत्रम् । महिला दुर्गतिद्वारं, महिला योनिरनर्थानाम् ॥ २॥” द्वितीयं परीषहाध्ययनम् । ॥ २७ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy