SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ दारं, महिला जोणी अणत्थाणं ॥२॥" प्रत्याख्यानपरिज्ञया च प्रत्याख्याताः । 'सुकृतं' सुष्वनुष्ठितं "तस्स" त्ति विभक्तिव्यत्ययात् तेन' 'श्रामण्यं' व्रतम् तदर्थमेव हि प्रायः सावधप्रवृत्तिरिति सूत्रार्थः ॥ १६ ॥ अतः किं विधेयम् ? इत्याह एवमादाय मेहावी, पंकभूयाउ इथिओ । नो ताहि विणिहन्नेजा, चरेजऽत्तगवेसए ॥ १७॥ | व्याख्या-एवं' अनन्तरं वक्ष्यमाणं 'आदाय' बुद्ध्या गृहीत्वा मेधावी, तदेवाह-पङ्कः-कर्दमस्तद्भूता एव मुक्तिपथप्रवृत्तानां विबन्धकत्वेन मालिन्यहेतुत्वेन च तदुपमा एव । 'तुः' अवधारणे । 'नो' नैव 'ताभिः' स्त्रीभिः 'विहन्यात्' संयमजीवितोपघातेनातिपातयेत् आत्मानमिति गम्यते। कृत्यमाह-'चरेत्' धर्मानुष्ठान सेवेत 'आत्मगवेषकः' कथं मयाऽऽत्मा संसारानिस्तारणीय इत्यभिप्रायवानिति सूत्रार्थः ॥ १७॥ उदाहरणमाह-पुत्रि खिइप्पइद्वियं नगरमासी । तस्स वत्थुम्मि खीणे चणगपुरं निविलु। तओ उसभपुरं। | तओ कुसग्गपुरं । तओ रायगिहं । तओ चंपा । तओ पाडलिपुत् । तत्थऽत्थि नंदवंसे नवमो नंदराया। तस्सऽत्थि कप्पगवंससंभूओ उप्पत्तियाइचउबिहबुद्धिसमिद्धो सगडालो मंती। तस्स दुवे पुत्ता थूलभद्दो सिरीउ त्ति । इओ य वररुई नाम भट्टपुत्तो । सो अणुदिवसं थुणइ रायाणं अउवेहिं अद्दुत्तरसयपमाणेहिं |चाडुयसिलोगेहिं । तूसए राया । पलोएइ सगडालमुहं । न य सो पसंसए । तओ न देइ किं पि राया। तओ वररुइणा अवगयपरमत्थेणं सगडालभज्जा ओलग्गिया, जाव भणियं-तुमं सगडालं भणसु जेण पसंसइ मम पढियं । इयरीए वि दक्खिन्नपवनाए भणिओ सगडालो । तेण वि 'अजुत्तमेयं ति तहा वि उवरोहमावन्नेण| पडिवनं, भणियं च-सुभासियं ति । दिन्ना य करच्छोडिया । ताहे दिन्नं रन्ना दीणाराणमट्ठसयं । पच्छा दिणं दिणं
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy