SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ निरुपक्रमायुष्कतया शाश्वतमिव आत्मानं मन्यन्ते तेषामियं युज्येतापि, न तु जलबुद्रुदसमानाऽऽयुषाम् , तथा चासौ उत्तरका- कस्यामपि लमपि छन्दोनिरोधमप्राप्नुवन् 'विपीदति' 'कथमहं अकृतसुकृतः सम्प्रति अनर्वाक्पारं भवाम्भोधिं भ्राम्यन् तरिष्यामि ?" इत्येवं स्थितौ पुवैक्लव्यं-विह्वलत्वमनुभवति, 'शिथिले' आत्मप्रदेशान् मुञ्चति आयुषि, कालेन-मृत्युना उपनीते-उपढौकिते शरीरस्य *रुषार्थ एव 'भेदे' सर्वपरिशाटतः पृथग्भावे । उक्तञ्च-"एक पि जस्स सुकयं, नत्थि हु तव-नियम-संजमाईणं । को नाम दढक्कारो, | करणीयः। मरणंते तस्स मणुयस्स? ॥१॥" तस्माद् आदित एव न प्रमावद्भिर्भाव्यम्। तथा चाह-"ने य नजइ सो दियहो, मरियत्वं चिय अवस्स सवेण । जाणता मा अच्छह, निच्चिंता अलियआसाहिं ॥१॥" येन न विषादो भवति अन्त्यसमये । भणियं च-"कत्तो चिंता सुचरिय-तवस्स गुणसुट्टियस्स साहुस्स । सोग्गइगमपरिहत्थो, जो अच्छइ नियमभरियभरो ॥ १॥” इति सूत्रार्थः॥ ९॥ किं पुनः पूर्वमिव पश्चादपि छन्दोनिरोधं न लभते ? इत्याह खिप्पं ण सकेइ विवेगमेडं, तम्हा समुट्ठाय पहाय कामे। समेच लोगं समया महेसी, अप्पाणरक्खी चरमप्पमत्तो ॥१०॥ व्याख्या-'क्षिप्रं' तत्क्षण एव न शक्नोति 'विवेक' द्रव्यतो बहिःसङ्गपरित्यागरूपं भावतः कषायपरिहारात्मकम् 'एतुं' गन्तुम् , कृतपरिकर्मा हि झगिति तत्परित्यागं कर्तुमलम् । अत्रोदाहरणं ब्राह्मणी १ "एकमपि यस्य सुकृतं, नास्ति खलु तपो-नियम-संयमादीनाम् । को नाम दृढकारो, मरणान्ते तस्य मनुजस्य ॥१॥" २ "न च ज्ञायते स दिवसो, मर्तब्यमेवाऽऽवश्यं सर्वेण | जानन्तो मा तिष्ठत, निश्चिन्ता अलीकाऽऽशाभिः ॥२॥" ३ "कुतश्चिन्ता सुचरिततपसो गुणसुस्थितस्य साधोः? । सुगतिगमप्रतिहस्तो, य आस्त्रे नियमभृतभरः ॥३॥" उ०अ०१७
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy