SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ चतुर्थ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । एगो मरुओ परदेसं गंतूण साहापारओ होऊण सविसयमागओ। तस्सऽन्नेण मरुएण 'खद्धादाणिउ' त्ति काउं| दारिगा दिन्ना । सो य लोए दक्खिणाओ लहइ। परे विभवे वट्टइ । तेण तीसे भारियाए सुबहुं अलंकारजायं दिन्नं । सा निच्चमंडिया अच्छइ । तेण भन्नइ–एस पञ्चंतगामो तो तुम एयाणि आभरणगाणि तिहिपचणीसु आविधाहि, कहिंचि |चोरा आगच्छेज्जा तो सुहं गोविजंति । सा भणइ–अहं ताए वेलाए सिग्धमेवावणिस्सं ति । अन्नया तत्थ चोरा पडिया। ते तमेव निच्चमंडियागिहमणुपविट्ठा । सा तेहिं सालंकारा गहिया। सा य पणीयभोयणत्ताओ मंसोवचियपाणिपाया न सकइ कडाईणि अवणेउं । तओ चोरेहिं तीसे हत्थे पाए छेत्तूण अवणीयाणि, गिहिउं च अवकंता ।। __ एवमन्योऽपि प्रागकृतपरिकर्मा न तत्काल एव विवेकमेतुं शक्नोति । न च मरुदेव्युदाहरणमत्राभिधेयम् , आश्चर्यरूपत्वादस्य । यत एवं तस्मात् 'समुत्थाय' पश्चाद्धर्म करिष्याम इत्यालस्यत्यागेनोद्यम विधाय, परित्यज्य 'कामान्' इच्छामदनात्मकान्, 'समेत्य' ज्ञात्वा 'लोक' प्राणिसमूहम् , 'समतया' समशत्रुमित्रतया महर्षिः सन् 'आत्मरक्षी' कुगतिगमनादिभ्योऽपायेभ्यः आत्मरक्षकः चर 'अप्रमत्तः' प्रमादरहितः । इह च प्रमादपरिहाराऽपरिहारयोरैहिकमुदाहरणं वणिग्महिला । तत्र च सम्प्रदायः___एगा वाणियमहिला पउत्थवइया सरीरसुस्सूसापरा दासभयगकम्मकरए नियनियनियोगेसु न वावारेइ, न य तेसिं कालोववन्नं जहिच्छियमाहारं भिई वा देइ । ते सबे नट्ठा। कम्मतपरिहाणीए विहवपरिहाणी जाया । आगओ वाणियगो, एवंविहं पासिऊण पच्छा तेण वि निच्छूढा। अन्नं सुपुक्खलेण 'सुंकेण कन्नं वरेइ । लद्धा य णेण । तेण तीसे णियगा भन्नति-जइ अप्पाणं रक्खेइ ता परिणेमि त्ति । ताए य मुणियपरमत्थाए दुग्गयकन्नगाए सोउं नियगा १ शुल्केन-मूल्येन । असंस्कृताख्यमध्यय नम् । कस्यामपि स्थितौ पुरुषार्थ एव करणीयः। ॥९७॥ ॥ ९७॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy