SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा-1 एगेण राइणा दोण्हं कुलपुत्ताणं दो आसा दिन्ना सिक्खावणपोसणत्थं । तत्थेगो कालोचिएणं जवसजोग्गासणेणं चतुर्थ ध्ययनसूत्रे *संरक्खमाणो धाविय-लालिय-वग्गियाइयाओ कलाओ सिक्खावेइ । बीओ य 'को एयरस इट्ठजवसजोग्गासणं दाहिति ?X असंस्कृताश्रीनैमिच- |त्ति घरट्टे वाहेऊण तुसे खवावेइ, सेसं अप्पणा मुंजइ । संगामकाले उवट्ठिए ते रन्ना वुत्ता-जहा तेसु आसेसु आरोढुं ख्यमध्ययन्द्रीयवृत्तिः | झत्ति आगच्छह । संपत्ता । भणिया य राइणा-पविसह संगामं । तत्थ पढमो सिक्खागुणत्तणओ सारहिमणुयत्तमाणो नम् । |संगामपारओ जाओ दुइओ विसिट्ठसिक्खाभावेण असब्भावभावणाभावियत्तणओ गोधूमजतगजुत्त इव तत्थेव भमि॥९६॥ | उमाढत्तो । तं च परा उवलक्खेउं हयसारहिं काउं गृहीतवन्तः ॥ मुमुक्षुणा ___ अयमुपनयः-यथाऽसौ अश्वः तथा धर्मार्थ्यपि स्वातच्यविरहितो मुक्तिमवाप्नोतीति ॥ अत एव च 'पूर्वाणि' उक्त गुरुपारत| परिमाणानि 'वर्षाणि' वत्सराणि 'चर' सततमागमोक्तक्रियां सेवख, 'अप्रमत्तः' प्रमादपरिहर्ता "तम्ह" त्ति 'तस्मात्' येणैव अप्रमादाऽऽचरणादेव मुनिः 'क्षिप्रं' शीघ्रम् उपैति मोक्षम् । पूर्वाणि वर्षाणीति च एतावदायुषामेव चारित्रपरिणतिरिति भाव्यम्। दर्शनार्थमुक्तमिति सूत्रार्थः ॥ ८॥ ननु यदि छन्दोनिरोधेन मुक्तिः तन्तकाल एवाऽयं विधीयताम् इत्याशयाऽऽह स पुबमेवं न लभेज पच्छा, एसोवमा सासयवाइयाणं । विसीयई सिढिले आउयम्मि, कालोवणीए सरीरस्स भेए ॥९॥ व्याख्या-'सः' इति यत्तदोर्नित्याऽभिसम्बन्धाद् यः प्रथममेवाऽप्रमत्ततया भावितमतिर्न स्यात् स तदात्मकं छन्दो ॥९६॥ निरोधं "पुत्वमेवं" ति एवंशब्दस्योपमार्थत्वात् पूर्वमिव अन्त्यकालादौ अभावितमतित्वात् 'न लभेत' न प्राप्नुयात् |'पश्चात् अन्त्यकालेऽपि 'एषोपमा' इयं सम्प्रधारणा यदुत पश्चाद्धर्म करिष्याम इति 'शाश्वतवादिनां' निरुपक्रमायुषां, ये X
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy