________________
मग्गिओ य चोल्लगकरो—जहा देव! पढमं तुम्ह घरे भुंजिस्सं, तओ तुह चउसट्ठीए भारियासाहस्सीणं, बत्तीसाए महारायसहस्साणं, पुणो सामंत-मंति-महंतग पुरोहिया ऽऽरक्खमाईणं, तओ एत्थ नयरे सिट्ठि-सत्थवाह- माह्ण-वणिय- कोडुंबियमाईण, एवं सवनगर-गामागराइसु जाव सबभरहे, तम्मि निट्ठिए पुणो वि तुम्ह गेहि त्ति । राइणा ईसि हसिऊण भणियंभो ! किमेइणा विडंबणापाएण तुच्छमग्गणेण ?, देसं भंडारं च देमि, तो सुहं छत्तछायाए हत्थिखंधवरगओ हिंडिहिसि । सो भणइ – किं मम एद्दहमहंतेण परिग्गहेणं ?, एत्तिएण चैव मे संतोसो । तओ 'जो जत्तियस्स अत्थस्स, भायणं तस्स तत्तियं होइ । वुट्ठे वि दोणमेहे, न डुंगरे पाणियं ठाइ ॥ १ ॥' इइ चिंतिऊण पडिवनं राइणा । भुत्तो पढमदिवसे राइणो गिद्दे, दिनं दीणारजुवलयं च । एवं परिवाडीए आढत्तो भुंजिरं । तम्मि य पुरे अणेगाओ कुलकोडीओ, तस्स वि अंतं न जाहि त्ति किं पुण भरहस्स ? । अवि य सो देवयाणुभावेण वचेज्जा, न य मणुयत्तणाओ भट्ठो अकयधम्मो माणुसत्तणं लहइति ॥ १ ॥
'पासग' त्ति चाणक्को - गोल्लविसए चणयगामो, तत्थ चणगो माहणो सो य सावओ । तस्स घरे साहू ठिया । पुत्तो से जाओ सह दाढाहिं । साहूणं पाएस पाडिओ । कहियं च-राया भविस्सइ ति । 'मा दोग्गइं जाइस्सइ ' त्ति दंता घट्टा । पुणो वि आयरियाण कहियं - किं किज्जउ ? । एत्ताहे वि बिंबंतरिओ राया भविस्सइ । उम्मुक्कबालभावेण चोइस विज्जाठाणाणि आगमियाणि - अंगाई चउरो वेया, मीमांसा नायवित्थरो 1 पुराणं धम्मसत्थं च, ठाणा चोस आहिया ॥ १ ॥ सिक्खा वागरणं चेव, निरुत्तं छंद जोइसं । कप्पो य अवरो होइ, छच अंगा विआहिया ॥ २ ॥ सो सावओ संतुट्ठो । एगाओ दरिद्दभद्दमाहणकुलाओ भज्जा परिणीया । अन्नया भाइविवाहे सा माइघरं | गया । तीसे य भगिणीओ अन्नेसिं खेद्धादाणियाण दिन्नाओ । ताओ अलंकियविभूसियाओ आगयाओ । सबो परि
१ धनाढ्येभ्यः ।