SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा ध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥५७॥ यणो ताहिं समं संलवइ, आयरं च करेइ । सा एगागिणी अवगीया अच्छइ । अद्धिती य जाया । घरं आगया । दिहा तृतीयं य ससोगा चाणक्केण, पुच्छिया सोगकारणं । न जंपए, केवलं अंसुधाराहिं सिंचंती कवोले नीससइ दीहं । ताहे निबंधेण| चतुरङ्गीयालग्गो । कहियं सगग्गयवाणीए जहट्ठियं । चिंतियं च तेण–अहो! अवमाणणाहेउ निद्धणत्तणं जेण माइघरे वि एवं xऽध्ययनम् । परिभवो?, अहवा-अलियं पि जणो धणइत्तयस्स सयणत्तणं पयासेइ । परमत्थबंधवेण वि, लजिज्जइ हीणविहवेण ॥१॥ पाशके तहा-कजेण विणा नेहो, अत्थविहूणाण गउरवं लोए । पडिवन्ने निवहणं, कुणंति जे ते जए विरला ॥२॥ ता दृष्टान्तः ।। धणं उवजिणामि केणइ उवाएण, नंदो पाडलिपुत्ते दियाईणं धणं देई तत्थ वच्चामि । तओ गंतूण कत्तियपुन्निमाए पुत्वन्नत्थे आसणे पढमे निसन्नो । तं च तस्स पल्लीवइस्स राउलस्स सया ठविज्जइ । सिद्धपुत्तो य नंदेण समं तत्थ आगओ भणइ-एस बंभणो नंदवंसस्स छायं अक्कमिऊण हिओ । भणिओ दासीए-भयवं! बीए आसणे निवेसाहि ।। 'एवं होउ' विइए आसणे कुंडियं ठवेइ, एवं तइए दंडयं, चउत्थे गणेत्तियं, पंचमे जन्नोवइयं । 'धट्ठो' त्ति निच्छूढो । पदोसमावन्नो भणइ-कोशेन भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् । उत्पाट्य नंदं परिवर्त्तयामि, महागुमं वायुरिवोप्रवेगः ॥१॥ निग्गओ मग्गइ पुरिसं । सुयं च णेण-बिंबंतरिओ राया होहामि त्ति । नंदस्स मोरपोसगा तेसिं गामे गओ परिवायगलिंगेण । तेसिं च मयहरधूयाए चंपियणम्मि दोहलो । सो समुयाणितो गओ । पुच्छंति । | सो भणइ-मम दारगं देह तो णं पाएमि चंदं । पडिसुणंति । पडमंडवो कओ, तद्दिवसं पुन्निमा, मझे छिड्डे कयं, मज्झण्हगए चंदे सन्वरसालहिं दबेहिं संजोइत्ता खीरस्स थालं भरियं । सदाविया पेच्छइ पिबइ य । उवरि पुरिसो ॥५७॥ उच्छाडेइ । अवणीए डोहले कालक्कमेण पुत्तो जाओ। चंदगुत्तो से नाम कयं । सो वि ताव संवडुइ । चाणको वि धाउ १ भिक्षामटन् ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy