________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
या मानुषत्वादीनां च दुर्लभत्वमुपदर्शयता चोल्लकादयो दृष्टान्ताः सूचिताः। ते चाऽमी-*चोल्लंग पासग धन्ने, जूएँ
तृतीयं रयणे य सुमिण चक्के य । चम्म जुएं परमाणू दस दिटुंता मणुयलंभे ॥१॥
चतुरङ्गीया. ___ तत्थ 'चोल्लगो' भोजनं, तदुपलक्षितमुदाहरणम्-अत्थि कंपिल्लं नाम नयरं । तत्थ बंभो राया, तस्स चुलणीध्य यनम् । |भारिया, तेसिं पुत्तो बारसमो चक्की बंभदत्तो । सो कुमारत्ते वट्टमाणो बंभराए उवरए परोप्परदढासत्तचुलणी-| दीहरायभएणं वरधणुमित्तसहिओ पलाणो। सो पुहइमंडले भमतो विसिट्ठागिइ त्ति काऊण बहुयासु आवईसु |
भोजने अवत्थासु समदुक्खसुहत्तणं कुणंतेण विणएण आराहिओ एगेण धिज्जाइयकप्पडिएणं । चिंतियं च कुमारेण-अहो !XI दृष्टान्तः। | ममावइसहाओ एस, ता सन्बहा परमोवयारारिहो । जओ-"दो पुरिसे धरउ धरा, अहवा दोहिं पि धारिया धरणी । उवयारे जस्स मई, उवयरियं जो न पम्हुसइ ॥१॥" भणिओ य सो-बंभदत्तं रज्जे निविट्ठ सुणिऊणागंतवं । कालेण य महाराया जाओ बंभदत्तो। कओ बारसवरिसिओ रजाभिसेओ । सो धिज्जाइओ तं सोऊणागओ । न लभइ अल्लियावं पि रायउले । तओ अणेण उवाओ चिंतिओ। उवाहणाओ धए पभूयाओ बंधिऊण धयवाहेहिं समं पहाविओ। दिट्ठो राइणा, पुच्छिओ य पञ्चासन्नपरियणो-भो ! कस्सेस धओ? । तेण भणियं-देव ! ण याणामो। राइणा वाहराविओ, समागओ, पञ्चभिन्नाओ-इमो सो वराओ मम सुहदुक्खसहायगो । ओयरिऊण करिवराओ ससिणेहमवगूहिओ, पुच्छिओ कुसलवत्तं, भणिओ य-मग्गसु जहिच्छियं । देव! नियभारियं पुच्छिय मग्गामि । गओ सगामं । पुच्छिया भजा-तुट्ठो राया देइ जं मग्गियं, किं मग्गामि ?। तीए वि 'एस महिडिमुवगओ मं न आढाइस्सई' त्ति चिंतिऊण भणिओ-किं बहुणा परिग्गहेण ? चोल्लगकरं सबभरहे मग्गाहि दीणारजुयलं च दक्खिणाए। 'आम' ति गओ रायसगासं। ___ * "चोलकं पाशको धान्यं, घृतं रत्नं च स्वमश्चक्रं च । चर्म युगं परमाणुर्दश दृष्टान्ता मनुजलाभे ॥ ३॥" २ आश्रयणमपि ।