________________
नम् ।
श्रीउत्तरा-X हत्थेणं । णीहरिओ नयरीए, संपत्तो निययकडयम्मि ॥ १७९ ॥ तुरियं पयाणढक्का, दवाविया तेण पत्तमित्तेणं । चतुर्थ ध्ययनसूत्रे काऊण सुसंजत्ति, चलियं सेन्नं समत्थं पि ॥ १८० ॥ अणवरयपयाणेहिं, विसयं लंघेवि भुवणपालस्स । पत्तो महा- असंस्कृताश्रीनैमिच- अरन्ने, सावयतरुसंकुले भीमे ॥ १८१ ॥ अइविसममहादुमसं-कुलम्मि मग्गम्मि वञ्चमाणस्स । सबजणाणंदयरो, ख्यमध्ययन्द्रीयवृत्तिः पाउसकालो समणुपत्तो ॥ १८२ ॥ तम्मि य मणहरकाले, वच्चइ कुमरो वणरस जा मज्झे । सहस त्ति भिल्लसामी, ता | al
पडिओ तस्स सिबिरम्मि ।। १८३ ॥ तस्स बलेणं बलद-प्पिएण सहसा कुमारखंधारं । पवणेण व घणवंदं, पक्खित्तं ॥ ८९॥ चउसु वि दिसासु ॥ १८४ ॥ एगेण संदणेणं, सहिओ णियपणइणीए रायसुओ । रणमज्झे सो एको, हरि व मायंग
द्रव्यसुप्तेषु जूहस्स ॥ १८५॥ ता बाणावलिपहयं, भग्गं भिल्लाण तं बलं सबं । अनन्नदिसि पलाणं, गंधगयस्सेव करिजूहं ॥१८६॥
प्रतिबुद्धितं पुण पलायमाणं, भिल्लवई पेच्छिऊण नियसेन्नं । निट्ठरमकोसंतो, सहसा सवडंमुहो चलिओ ॥ १८७ ॥ अणवरयं |
जीविते दोन्नि वि, अन्नोन्नं पक्खिवंति सरणिवहे । एक्को वि न वि छलिज्जइ, निउणत्तणओ धणुवेए ॥ १८८ ॥ तत्तो चिंतियं
अगडदत्तकुमरेण-बुद्धीए पवंचेण य, छलेण तह मंततंतजोएण । पहणिजइ पडिवक्खो , जस्स न नीईए सकेज्जा ॥ १८९ ॥ दृष्टान्तः। ता एसो भिल्लवई, धणुगुणसत्थेसु लद्धमाहप्पो । ण य सका पहणे, तेण उवायं विचिंतेमि ॥ १९० ॥ एवं च चिंतिऊणं, भणिया कुमरेण सा निययभज्जा । कुणसु पिए! सिंगारं, उवविससु रहस्स तुंडम्मि ॥ १९१ ॥ उवविट्ठाए तीए, द₹णं रूवसंपयं पवरं । दिदि तत्थ निवेसइ, पहओ मयणस्स बाणेहिं ॥ १९२ ॥ नीलुप्पलपत्तसरि-च्छएण | आरामुहेण बाणेण । वच्छत्थलम्मि सहसा, तो पहओ रायतणएणं ॥ १९३ ॥ मम्मपएसम्मि हओ, पडिओ भूमीए ॥८९ ॥ भिल्लनरनाहो । ईसिवियासियणयणो, जंपइ सो एरिसं वयणं ॥ १९४ ॥ अवि य-नाहं तुह सरपहओ, पहओ कुसुमाउहस्स बाणेण । अहवा किमेत्थ चोज, मयणेणं को वि न हु छलिओ ? ॥ १९५ ॥ एवं पयंपिऊणं, कालगओ