________________
प्रथमं विनयाध्ययनम् ।
श्रीउत्तरा- मुसं परिहरे भिक्खू, न य ओहारिणिं वदे । भासादोसं परिहरे, मायं च वजए सया ॥२४॥ ध्ययनसूत्रे
व्याख्या-मृषेति-असत्यं भूतनिह्नवादि परिहरेत्-"धर्महानिरविश्वासो, देहार्थव्यसनं तथा। असत्यभाषिणां निन्दा, श्रीनैमिच
XIदुर्गतिश्चोपजायते ॥१॥” इति विभाव्य सर्वप्रकारमपि त्यजेद् भिक्षुः न च-नैवाऽवधारिणी-गम्यमानत्वाद्वाचं गमिष्याम न्द्रीयवृत्तिः
एवेत्येवमाद्यवधारणात्मिकां वदेत्-भाषेत, यतः-अन्नह परिचिंतिजइ, कजं परिणमइ अन्नहा चेव । विहिवसयाण ॥९॥
जियाणं मुहुत्तमेत्तं पि बहुविग्धं ॥ २॥ किं बहुना ? भाषादोषं असत्यभाषणादिकं सावद्याऽनुमोदनादिकं च परिहरेत् । मायां चशब्दात् क्रोधादींश्च मृषाहेतून वर्जयेत् सदा-सर्वकालम् । दृश्यते हि वणिगादीनां मायादिभ्यः क्रयिकागमनादौ 'युष्माकमस्माकं चाऽन्वयेन वाजन्यमतो यथा गृहीतमेव गृह्णातु, भवतु, अलं मे त्वदीयलाभकेन, अन्यः कोऽपि मां रूपकमेकं विढपयिष्यति' इत्याद्यलीकभाषणमिति सूत्रार्थः ॥ २४ ॥ किश्चन लवेज पुट्ठो सावजं, ण निरहुं न मम्मयं । अप्पणहो परछो वा उभयस्संतरेण वा ॥२५॥
व्याख्या-न लपेत्-न वदेत् पृष्टः केनाऽपि सावा सपापं, न निरर्थ-निःप्रयोजनं निरभिधेयं वा, यथा-एष कावन्ध्यासुतो याति, खपुष्पकृतशेखरः। मृगतृष्णांभसि स्नातः, शशशजधनुर्धरः ॥१॥न-नैव मर्मग-मर्मवाचक वचन
मिति शेषः, अतिसंक्लेशोत्पादकत्वादस्य । आह च-तहेव काणं काण त्ति, पंडगं पंडग त्ति वा । वाहियं वाऽवि रोगि त्ति, | तेणं चोरे त्ति नो वए ॥२॥ तथा-मम्म जम्म कम्म, तिन्नि वि एयाई परिहरिज्जासि । मा मम्माइसु विद्धो, मारेज परं
॥९
॥
१ अन्यथा परिचिन्त्यते कार्य परिणमत्यन्यथा चैव । विधिवशगानां जीवानां मुहूर्त्तमात्रमपि बहुविनम् ॥१॥ २ मर्म जन्म कर्म त्रीण्यप्येतानि परिहरेः । मा मर्मादिषु विद्धो मारयेत् परं म्रियेत वा ॥२॥