________________
सप्तविंशं खलुकीयाख्यमध्ययनम् ।
-SA
कुशिष्यस्वरूपम् ।
श्रीउत्तरा- तद्विच्छेदमिति भावः, आचार्याणां सतामस्माकं तदिति अनुशिष्ट्यभिधायकं वचनं प्रतिकूलयति अमीक्ष्णम् ॥ यथा प्रति-1 ध्ययनसूत्रे
कूलयति तथाऽऽह-न सा मां विजानाति, किमुक्तं भवति ? -कदाचिदस्माभिरमुकस्याः श्राविकायाः गृहात् पथ्यादि श्रीनेमिच- ग्लानाद्यर्थमानीयतामित्युक्तोऽपि वक्रोत्तरमाह-'न सा मां जानाति, 'न वे'ति नैव मह्यं दास्यति, यदि वा निर्गता गृहात्
न्द्रीया | सा भविष्यतीति मन्ये' इति वक्ति, अथवा 'साधुरन्यो 'अत्र' प्रयोजने बजतु किमहमेवैकः साधुरस्मि ?' इत्यभिधत्ते ॥ सुखबोधा- | अन्यच्च-प्रेषिताः क्वचित् प्रयोजने "पलिउंचंति" त्ति तत्प्रयोजनाऽनिष्पादने पृष्टाः सन्तः 'अपहृवते' क वयमुक्ताः १, गता ख्या लघु
वा तत्र वयं न त्वसौ दृष्टेति 'ते' कुशिष्याः ‘परियन्ति' पर्यटन्ति 'समन्ततः' सर्वासु दिक्षु न गुरुसन्निधावासते, मा वृत्तिः ।
कदाचिदेतेषां किञ्चित् कृत्यं भविष्यतीति । कथञ्चित् कर्तुं प्रवृत्तौ च राजवेष्टिमिव मन्यमाना कुर्वन्ति भृकुटि मुखे, तदन्य॥३१७॥
बपुर्विकारोपलक्षणमेतत् ॥ अपरश्च-'वाचिताः' सूत्रं पाठिताः उपलक्षणत्वात् तदर्थं ग्राहिताः 'सङ्गहीताः' परिग्रहे कृताः चशब्दाद् दीक्षिताः स्वयमिति गम्यते 'एवेति पूरणे, भक्तपानेन पोषिताः, तथाऽपि जातपक्षा यथा हंसाः तथैतेऽपि प्रक्रामन्ति "दिसोदिसिं" ति दिशि दिशि यदृच्छाविहारिणो भवन्तीत्यर्थः । प्रागेकप्रक्रमेऽपि यदिह बह्वभिधानं तदीदृशां भूयस्त्वख्यापनार्थमिति सूत्रद्वादशकार्थः ॥ ३-४-५-६-७-८-९-१०-११-१२-१३-१४ ॥ इत्थं कुशिष्यखरूपं परिभाष्य तैरेव प्रापितलमासमाधिर्यदसावचेष्टत तदाहअह सारही विचिंतेइ, खलुंकेहिं समागओ। किंमज्झ दुट्टसीसेहिं ?, अप्पा मे अवसीअई॥१५॥
जारिसा मम सीसा उ, तारिसा गलिगद्दहा । गलिगदहे चइत्ताणं, दढं पगिण्हई तवं ॥१६॥ al व्याख्या-'अथेति पूर्ववर्णितचिन्ताऽनन्तरं सारथिरिव सारथिः धर्मयान इति प्रक्रमः, गर्गाचार्यः विचिन्तयति * खलुकैरिव 'खलुकैः' कुशिष्यैः 'समागतः' संयुक्तः, 'किं ?' न किञ्चिद् मम प्रयोजनं सिध्यतीति गम्यते दुष्टशिष्यैः |
॥३१७॥
XEXXEXXE