SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ अनगारस्थ मार्गः। अत एव बहुप्राणविनाशनं, नास्ति ज्योतिःसमं शस्त्रं, यस्मादेवं तस्मात् ज्योतिर्न दीपयेत् ॥ पचनादौ जीवधातो भवति न तु क्रयविक्रययोः, अतो युक्तमेवाऽऽभ्यां निर्वहणमिति कस्यचिदाऽऽशङ्का स्यादत आह-हिरण्यं' कनकं 'जातरूपं च' रूप्यं, चकारोऽनुक्ताऽशेषधनधान्यादिसमुच्चये, मनसाऽपि न प्रार्थयेद्भिक्षुरिति योगः, कीदृशः सन् ? समलेणुकाश्चनो विरतः 'क्रयविक्रये' क्रयविक्रयविषये ॥ किमित्येवम् ? अत आह-क्रीणन् 'ऋयिको भवति' तथाविधेतरलोकसदृश एव भवति, विक्रीणानश्च वणिगू भवति, वाणिज्यप्रवृत्तत्वादिति भावः, अत एव क्रयविक्रये 'वर्तमानः' प्रवर्त्तमानो भिक्षुर्भवति न तादृशो गम्यमानत्वाद् यादृशः समयेऽभिहितः ॥ ततः किम् ? इत्याह-'मिक्षितव्यं' याचितव्यं | al तथाविधं वस्त्विति गम्यते, नैव क्रेतव्यं भिक्षुणा भिक्षावृत्तिना, अत्रैवादरख्यापनार्थमाह-क्रयश्च विक्रयश्च क्रयविक्रय महादोषं, लिङ्गव्यत्ययश्च प्राकृतत्वात् , भिक्षावृत्तिः सुखावहा ॥ भिक्षितव्यमित्युक्तम् , तश्चैककुलेऽपि स्याद् अत आह'समुदान' भैक्ष्यं, तच्च उञ्छमिव 'उञ्छम्' अन्यान्यवेश्मतः स्तोकस्तोकमीलनाद् एषयेत् 'यथासूत्रम्' आगमानतिक्रमेण उद्गमैषणाद्यबाधात इति भावः, तत एव 'अनिन्दितम्' अजुगुप्सितं जुगुप्सितजनसम्बन्धि न भवतीत्यर्थः, तथा लाभाऽलाभे सन्तुष्टः, पिण्डस्य पातः-पतनं प्रक्रमात् पात्रेऽस्मिन्निति 'पिण्डपातं' भिक्षाऽटनं तत् 'चरेत्' आसेवेत मुनिः, वाक्यान्तरविषयत्वाच्च अपौनरुक्त्यम् । इत्थं पिण्डमवाप्य यथा भुञ्जीत तथाह-'अलोल' न सरसान्ने प्राप्ते लाम्पट्यवान्, न 'रसे' मधुरादौ 'गृद्धः' प्राप्तेऽभिकाडावान्, कथं चैवंविधः ? “जिब्भादंतो" त्ति दान्तजिह्वः, अत एव 'अमूछितः' समिधेरकरणेन, एवंविधश्च 'न' नैव "रसट्ठाए" त्ति रसः-धातुविशेषः स चाऽशेषधातूपलक्षणं ततस्तदुपचयः स्यादिति तदर्थ न भुञ्जीत, किमर्थ तर्हि ? इत्याह-यापना-निर्वाहः स चार्थात् संयमस्य तदर्थ महामुनिः ।। तथा 'अर्चनां' पुष्पादिभिः पूजां 'रचना' निषद्यादिविषयां खस्तिकाद्यात्मिकां वा, 'च:' समुच्चये, 'एवः' अवधारणे
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy