________________
श्रीउत्तरा-1 ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा-1 ख्या लघुवृत्तिः । ॥३७५॥
पञ्चत्रिंश अनगारमार्गगतिनामकमध्ययनम्।
'न' इत्यनेन सम्बध्यते, 'वन्दनं' प्रतीतं, 'पूजनं' वस्त्रादिभिः प्रतिलाभनं, 'तथे ति समुच्चये, ऋद्धिश्च-श्रावकोपकरणादिसम्पत् सत्कारश्च-अर्घप्रदानादिः सन्मानश्व-अभ्युत्थानादिः ऋद्धिसत्कारसन्मानं तन्मनसाऽपि न प्रार्थयेत् ॥ किं पुनः कुर्याद् ? इत्याह-"सुकं झाणं" ति सोपस्कारत्वात् शुक्लध्यानं यथा भवत्येवं ध्यायेद् अनिदानोऽकिञ्चनः व्युत्सृष्टकायः | 'विहरेत्' अप्रतिबद्धविहारितयेति गम्यते, कियन्तं कालम् ? इत्याह-यावत् 'कालस्य' मृत्योः 'पर्ययः' परिपाटी प्रस्ताव इत्यर्थः॥ एवंविधानगारगुणस्थश्च मृत्युसमये यत् कृत्वा यत् फलमवाप्नोति तदाह-"निजहिऊणं" ति परित्यज्य आहारं संलेखनाक्रमेण 'कालधर्मे' आयुःक्षयरूपे उपस्थिते तथा त्यक्त्वा मानुषीं "बोंदि" तनुं 'प्रभुः' वीर्यान्तरायापगमतो विशिष्टसामर्थ्यवान् “दुक्खे"ति 'दुःखैः' शारीरमानसैविमुच्यते ॥ कीदृशः सन् ? इत्याह-निर्ममो निरहङ्कारः, कुतोऽयमीहगू ? यतो वीतरागः, उपलक्षणत्वाद् वीतद्वेषश्च, तथा 'अनाश्रवः' कर्माश्रवरहितः सम्प्राप्तः केवलं ज्ञानं शाश्वतं
परिनिर्वृतः' अस्वास्थ्यहेतुकर्माभावतः सर्वथा स्वस्थीभूत इति विंशतिसूत्रार्थः ॥ २-३-४-५-६-७-८-९-१०-११-१२| १३-१४-१५-१६-१७-१८-१९-२०-२१ ॥ 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ।।
अनगारस्य मार्गः।
X8XOXOXOXOXXXXXXXX
३७५॥
1 इति श्रीनेमिचन्द्रसूरिसंहब्धायां उत्तराध्ययनसूत्रलघुटीकायां सुख
. बोधायामनगारमार्गगतिनामकं पञ्चत्रिंशमध्ययनं समाप्तम् ॥