________________
श्रीउत्तरा- व्याख्या-षड्जीवकायान् 'असमारभमाणाः' अनुपमर्दयन्तः, “मोर्स" ति 'मृषा' अलीकभाषणम् 'अदत्तं च' अद
द्वादशं ध्ययनसूत्रेतादानं च असेवमानाः, परिग्रहं स्त्रियो मानं मायां तत्सहचरितत्वात् कोप-लोभौ च, 'एतद्' अनन्तरोक्तं परिग्रहादि 'परि-IX हरिकेशीश्रीनेमिचज्ञाय' ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया प्रत्याख्याय 'चरन्ति' यागे प्रवर्त्तन्ते 'दान्ताः' इन्द्रिय-नोइन्द्रियदमेन यतय इति
याख्यन्द्रीया गम्यते । यत एवमतो भवद्भिरप्येवं चरितव्यमिति सूत्रार्थः॥४१॥ प्रथमप्रश्नप्रतिवचनमुक्तम् , शेषप्रश्ननिर्वचनमाह
मध्ययनम्। सुखबोधा
सुसंवुडा पंचर्हि संवरेहिं, इह जीवियं अणवखमाणा। ख्या लघु
हरिकेशमुनेः वोसट्ठकाए सुइयत्तदेहा, महाजयं जयई जन्मसिटुं॥४२॥ वृत्तिः ।
सौत्री म्याख्या-'सुसंवृत्ता' स्थगितसमस्तानवद्वाराः, 'पञ्चभिः संवरैः' प्राणातिपातविरत्याविव्रतैः 'इह मनुष्यजन्मनि
वक्तव्यता। ॥१८३॥
उपलक्षणत्वात् परत्र च 'जीवितं' प्रस्तावाद् असंयमजीवितम् 'अनवकावन्तः' अनभिलषन्तः अत एव 'व्युत्सृष्टकायाः' परीषहोपसर्गसहिष्णुतया त्यक्तकायाः, शुचय:-अकलुषितव्रतास्ते च ते त्यक्तदेहाश्च-अत्यन्तनिष्प्रतिकर्मतया शुचित्यक्तदेहाः, महाम् जयः-कर्मशत्रुपराभवनलक्षणो यस्मिन् स महाजयस्तं "जयई" ति वचनव्यत्ययाद् यजन्ति मुनया, ततो भवन्तोऽप्येवं यजन्तां “जन्नसेटुं" ति प्राकृतत्वात् श्रेष्ठयज्ञम् । श्रेष्ठबचनेन च एतद् यजनं स्विष्टं कुशला बदन्ति, एष एव च कर्मप्रणोदनोपाय इत्युक्तं भवतीति सुत्रार्थः॥ ४२ ॥ यत् ईग्गुणः श्रेष्ठयज्ञं यजते ततस्त्वमपि ईगुण एव, तथा चतं यजमानस्य कानि उपकरणानि ? को वा यजमविधिः ? इत्यभिप्रायेण ते एवमाहुःके ते जोई ? के व ते जोइठाणा?, काते सूया ? किं व ते कारिसंग।
॥१८॥ एहा य ते कयरा संति? भिक्खू, कयरेण होमेण हुणासि जोई॥४३॥ व्याख्या-के' इति किं 'ते' तव 'ज्योतिः ?' अग्निः, किंवा ते ज्योतिःस्थानम् ? यत्र ज्योतिर्निधीयते, काः 'भुवः?