SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघु वृतिः । ॥ ३८८ ॥ व्याख्या – स्पष्टम् ॥ २४८ ॥ सम्प्रति कचिज्जीवाऽजीवविभक्तेः श्रवणश्रद्धानमात्रेणैव कृतार्थतां मन्येत अतस्तदाशङ्काऽपनोदार्थमाह इति जीवमजीवे य, सोचा सद्दहिऊण य । सवनयाण अणुमए, रमेज्जा संजमे मुणी ॥ २४९ ॥ व्याख्या - स्पष्टम् ॥ २४९ ॥ संयमरतिकरणानन्तरं यद्विधेयं तदाह तओ बहूणि वासाई, सामन्नमणुपालिया । इमेण कमजोएण, अप्पाणं संलिहे मुणी ॥ २५० ॥ व्याख्या—स्पष्टम् । नवरम् — क्रमेण योगः- तपोऽनुष्ठानरूपो व्यापारः क्रमयोगस्तेन || २५० || क्रमयोगमेवाहबारसेव उ वासाई, संलेहुक्कोसिया भवे । संवच्छरं मज्झिमया, छम्मासा य जहन्निया ॥ २५९ ॥ पढमे वासच उक्कम्मि, विगईनिज्जूहणं करे । बिइए वासचउक्कम्मि, विचित्तं तु तवं चरे ॥ एगंतरमायामं, कट्टु संवच्छरे दुवे । तओ संवच्छरऽद्धं तु, नाइविगिद्वं तवं चरे ॥ तओ संवच्छरद्धं तु, विगिहं तु तवं चरे । परिमियं चेव आयामं, तम्मि संवच्छरे करे ॥ कोडीसहियमायामं, कट्टु संवच्छरे मुणी । मासद्ध मासिएणं तु, आहारेणं तवं चरे ॥ २५२ ॥ व्याख्या - द्वादशैव 'तुः' पूरणे वर्षाणि 'संलेखना' द्रव्यतः शरीरस्य भावतः कषायाणां कृशतापादनमुत्कृष्टा भवति, संवत्सरं मध्यमा, षण्मासान् जघन्यिका || उत्कृष्टायाः क्रमयोगमाह – प्रथमे वर्षचतुष्के 'विकृतिनिर्यूहणं' विकृतित्यागं कुर्यात्, इदं च विचित्रतपसः पारणके, यदाह निशीथ चूर्णिकारः - "अन्ने चत्तारि वरिसे विचित्तं तु तवं काउं आयंबिलेण निधीएण वा पारेह" ति । केवलमनेन नियुक्तिकृता च द्वितीये वर्षचतुष्क इदमुक्तम् । अत्र च प्रथमे १ "अन्यानि चत्वारि वर्षाणि विचित्रं तु तपः कृत्वा भचाम्लेन निर्विकृतिकेन वा पारयति" इति । २५३ ॥ २५४ ॥ २५५ ॥ षट्त्रिंशं जीवाजीव विभक्ति नामकम ध्ययनम् । संसारिजीव वक्तव्यता । ॥ ३८८ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy