SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ सागरा सत्तषीसं तु, उक्कोसेणं ठिई भवे । पंचमम्मि जहनेणं, सागरा उ छवीसई ॥ २३८ ॥ Xसंसारिजीवसागरा अट्ठवीसं तु, उक्कोसेणं ठिई भवे । छट्टम्मि जहन्नेणं, सागरा सत्तषीसई ॥ २३९॥ | वक्तव्यता । सागरा इगुणतीसंतु, उक्कोसेणं ठिई भवे । सत्तमम्मि जहन्नणं, सागरा अट्ठवीसई॥ २४०॥ तीसं तु सागराई, उक्कोसेणं ठिई भवे । अट्ठमम्मि जहन्नेणं, सागराई उणतीसई ॥ २४१॥ सागरा इकतीसंतु, उक्कोसेणं ठिई भवे । नवमम्मि जहन्नेणं, तीसई सागरोषमा ॥ २४२॥ तित्तीस सागराई, उक्कोसेणं ठिई भवे । चउसु पि विजयाईसुं, जहन्ना एकतीसई ॥ २४३ ॥ अजहन्नमणुकोसं, तित्तीसं सागरोवमा। महाविमाणसबढे, ठिई एसा वियाहिया ॥ २४४॥ जा चेव य आउठिई, देवाणं तु वियाहिया । सा तेसिं कायठिई, जहन्नमुक्कोसिया भवे ॥ २४५ ॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए, देवाणं हुज्ज अंतरं ॥ २४६ ॥ एएस वन्नओ चेव, गंधओ रसफासओ। संठाणादेसओ चेव, विहाणाई सहस्ससो॥२४७ ।। ___ व्याख्या-सूत्राणि द्वि(चतुः)चत्वारिंशत् प्रकटानि ॥ २०४-२०५-२०६-२०७-२०८-२०९-२१०-२११-२१२२१३-२१४-२१५-२१६-२१७-२१८-२१९-२२०-२२१-२२२-२२३-२२४-२२५-२२६-२२७-२२८-२२९-२३०२३१-२३२-२३३-२३४-२३५-२३६-२३७-२३८-२३९-२४०-२४१-२४२-२४३-२४४-२४५-२४६-२४७॥ सम्प्रति निगमनमाहसंसारत्था य सिद्धा य, इति जीवा वियाहिया।रूविणो चेवरूवी य, अजीवा दुविहा वि य॥२४८॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy