________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
षत्रिंशं जीवाजीवविभक्तिनामकमध्ययनम्। संसारिजीववक्तव्यता।
॥३८७॥
दो चेव सागराई, उक्कोसेण वियाहिया । सोहम्मम्मि जहन्नेणं, एगं तु पलिओवमं ॥ २२२ ॥ सागरा साहिया दुन्नि, उक्कोसेण वियाहिया। ईसाणम्मि जहन्नेणं, साहियं पलिओवमं ॥ २२३ ॥ सागराणि य सत्तेव, उक्कोसेणं ठिई भवे । सणंकुमारे जहन्नेणं, दुन्नि ऊ सागरोवमा ॥ २२४ ॥ साहिया सागरा सत्त, उक्कोसेणं ठिई भवे।माहिंदम्मि जहन्नेणं, साहिया दोन्नि सागरा ॥ २२५ ॥ दस चेव सागराइं, उक्कोसेणं ठिई भवे । बंभलोए जहन्नेणं, सत्त ऊ सागरोवमा ॥ २२६॥ चउद्दस उ सागराइं, उक्कोसेणं ठिई भवे । लंतगम्मि जहन्नेणं, दस ऊ सागरोवमा ॥ २२७॥ सत्तरस सागराइं, उक्कोसेणं ठिई भवे । महामुक्के जहन्नेणं, चउद्दस सागरोवमा ॥ २२८ ॥ अट्ठारस सागराइं, उक्कोसेणं ठिई भवे । सहस्सारे जहनेणं, सत्तरस सागरोवमा ॥ २२९॥ सागरा अउणवीसंतु, उक्कोसेणं ठिई भवे । आणयम्मि जहन्नेणं, अट्ठारस सागरोवमा ॥ २३०॥ वीसं तु सागराइं, उक्कोसेणं ठिई भवे । पाणयम्मि जहन्नेणं, सागरा अउणवीसई ॥ २३१ ॥ सागरा एकवीसं तु, उक्कोसेणं ठिई भवे । आरणम्मि जहन्नेणं, वीसहं सागरोवमा ॥ २३२॥ बावीस सागराइं, उक्कोसेणं ठिई भवे । अचयम्मि जहन्नेणं, सागरा इक्कवीसई ॥ २३३ ॥ तेवीस सागराई, उक्कोसेणं ठिई भवे । पढमम्मि जहन्नेणं, बावीसं सागरोवमा ॥ २३४ ॥ चउवीस सागराइं, उक्कोसेणं ठिई भवे । बीयम्मि जहन्नेणं, तेवीसं सागरोवमा ॥ २३५ ॥ पणवीस सागराइं, उक्कोसेणं ठिई भवे । तइयम्मि जहन्नेणं, चउवीसं सागरोवमा ॥२३६॥ छच्चीस सागराइं, उक्कोसेणं ठिई भवे । चउत्थम्मि जहन्नेणं, सागरा पणवीसई ॥ २३७ ॥
॥३८७॥