________________
श्रीआत्मवल्लभग्रन्थाङ्कः-१२.
ॐ नमः प्रवचनाय। न्यायाम्भोनिधि-श्रीमद्विजयानन्दसूरीन्द्रपट्टालङ्कारश्रीमद्विजयवल्लभसूरिपादपद्मेभ्यो नमः ।
पूर्वोद्धृतजिनभाषितश्रुतस्थविरसन्हब्धानिश्रीमन्नेमिचन्द्रसूरिविहितसुखबोधाऽऽख्यवृत्तियुतानि
श्रीउत्तराध्ययनानि ।
प्रणम्य विघ्नसङ्घात-घातिनस्तीर्थनायकान् । सिद्धांश्च सर्वसाधूंश्च, स्तुत्वा च श्रुतदेवताम् ॥१॥ आत्मस्मृतये वक्ष्ये, जडमतिसङ्केपरुचिहितार्थं च । एकैकार्थनिबद्धा, वृत्तिं सूत्रस्य सुखबोधाम् ॥२॥ बह्वाद् वृद्धकृताद् , गम्भीराद् विवरणात् समुद्धृत्य । अध्ययनानामुत्तर-पूर्वाणामेकपाठगताम् ॥३॥ [त्रिभिर्विशेषकम् ] अर्थान्तराणि पाठान्तराणि सूत्रे च वृद्धटीकातः । बोद्धव्यानि यतोऽयं, प्रारम्भो गमनिकामात्रम् ॥ ४॥ तानि च पत्रिंशद् भवन्ति । तत्र विनयमूलत्वाद् धर्मस्य प्रथमं विनयाध्ययनम् , तस्य चेदमादिसूत्रम्संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो। विणयं पाउकरिस्सामि, आणुपुविं सुणेह मे ॥१॥
व्याख्या-'संयोगात्' सम्बन्धाद् बाह्याभ्यन्तरभेदभिन्नात् , तत्र मात्रादिविषयाद् वाह्यात् कषायादिविषयाच्चान्तरात्, विविधैः प्रकारैः-ज्ञानभावनादिभिः प्रकर्षेण मुक्तः-त्यक्तो विप्रमुक्तस्तस्य, “अन्योऽन्यं भवचक्रे, जाताः सर्वेऽप्यनन्तशो
उ० अ०१