SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ प्रथमं विनयाध्यय नम्। Irol श्रीउत्तरा- जीवाः।मात्रादिवन्धुभावं, शत्रूदासीनभावं च॥१॥" अतः कोऽत्र बन्धुः? को वा परः?, तथा-कोहोय माणो य अणिध्ययनसूत्रे ग्गहीया, माया य लोभो य पवमाणा। चत्तारि एए कसिणा कसाया, सिञ्चन्ति मूलाई पुणब्भवस्स ॥१॥" अतो नदेयःक्रोश्रीनेमिच- | धादिरिपुवर्गस्याऽवकाश इत्यादिपरिभावनादिभिः स्वजनादिसम्बन्धरहितस्येत्यभिप्रायः, 'अनगारस्य' परकृतगृहनिवासित्वात्त न्द्रीया | |त्राऽपि ममत्वमुक्तत्वात् सङ्गरहितस्य 'भिक्षोः' साधोः 'विनयं' साधुजनासेवितसमाचार उपचारं वा अभ्युत्थानादि 'प्रादुःकसुखबोधा-IXI | रिष्यामि' प्रकटयिष्यामि, कथम् ? इत्याह-'आनुपूर्व्या' परिपाट्या, प्राकृतत्वात्तृतीयार्थे द्वितीया, 'शृणुत' आकर्णयत, अनेन ख्या लघु- |च श्रोतुरभिमुखीकरणेन पराङ्मुखमपि प्रतिबोधयतो व्याख्यातुर्धर्म एवेति ख्यापितं भवति । तथा च वाचक:-"न भवति वृत्तिः । धर्मः श्रोतुः, सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या, वक्तुस्त्वेकान्ततो भवति ॥१॥" 'मम' कथयत इति गम्यत ॥१॥ इति सूत्रार्थः॥११॥ यदुक्तं विनयं प्रादुःकरिष्यामीति तत्र विनीतस्वरूपे कथिते विनयस्वरूपमुक्तमेव स्यादिति तत्स्वरूपमाह__आणाणिद्देसकरे, गुरूणमुववायकारए। इंगियाकारसंपण्णे, से विणीए त्ति वुच्चइ ॥२॥ व्याख्या-आज्ञा-सौम्य ! इदं कुरु इदश्च मा कार्षीरिति गुरुवचनं तस्य निर्देश:-इत्थमेव करोमीति निश्चयाभिधानमाज्ञानिर्देशस्तं करोतीत्याज्ञानिर्देशकरो गुरूणाम्-आचार्यादीनामुपपातः-समीपस्थानं तत्कारकः-तदनुष्ठाता, न त्वादेश| भयाद् दूरस्थायी, इङ्गितं-निपुणमतिगम्यं प्रवृत्तिनिवृत्तिसूचकमीषद्भूशिरःकम्पादि आकारः-स्थूलधीसंवेद्यः प्रस्थानादिभावसूचको दिगबलोकनादिः, आह च-"अवलोयणं दिसाणं, वियंभणं साडगस्स संवरणं । आसणसिढिलीकरणं, पट्ठियलिंगाई एयाइं ॥१॥" अनयोर्द्वन्द्वे इङ्गिताकारौ ताभ्यां गुरुगताभ्यां सम्पन्नः-युक्तस्तद्वेदितया कथिते विनयस्वरूपे , "क्रोधश्च मानश्चानिग्रहीता माया च लोभश्च प्रवर्धमानाः । चत्वार एते कृत्स्नाः कषायाः, सिञ्चन्ति मूलानि पुनर्भवस्य ॥1॥" X| "अवलोकनं दिशा विजृम्भणं शाटकस्य संवरणम् । आसनशिथिलीकरणं प्रस्थितलिङ्गान्येतानि ॥१॥" ॥१॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy