________________
इङ्गिताकारसम्पन्नः 'सः' इति विशेषणान्वितः 'विनीतः' विनयान्वितः 'इतिः' सूत्रपरामर्श उच्यते तीर्थकरगणधरादिभिरिति सूत्रार्थः ।। २ ।। अविनीतत्वपरिहारेण विनीतो भवतीत्यतोऽविनीतस्वरूपमाह
आणाऽणिद्देसकरे, गुरूणमणुववायकारए । पडिणीए असंबुद्धे, अविणीए त्ति वुच्चई ॥३॥
व्याख्या-आज्ञाऽनिर्देशकरो गुरूणामनुपपातकारकः 'प्रत्यनीकः' प्रतिकूलवर्ती, किमित्येवंविधोऽसौ ? इत्याह'असम्बुद्धः' अनवगततत्त्वोऽविनीत इत्युच्यते, कूलवालकश्रमणवत् । तथाहि-एगस्स आयरियस्स चेल्लओ अविणीओ, तं आइरिओ अंबाडेइ। सो खारं वहति । अन्नया आइरिया सिद्धसेलं तेण समं वंदगा विलग्गा । ओयरंताणं वहाय सिला
मुक्का । दिट्ठा आयरिएणं, पाया ओसारिया, इयरहा मारिओ होतो। सावो दिनो-दुरात्मन् इत्थीओ विणस्सिहिसि त्ति । Hal'मिच्छावाई एसो भवउ' त्ति काउं तावसासमे चेव अच्छइ । नईए कूले आतावेइ । पंथब्भासे सत्थो जो एइ तओ आहारो
होइ । नईए कूले आयावेमाणस्स सा नई अन्नओ पवूढा तेण कूलवालओ नामं कयं । इओ य सेणियपुत्तो कोणियराया चेडयरायाहिट्ठियं हल्लविहल्लवेरेण वेसालिं नगरिं रोहेइ । न य सा तीरए धेत्तुं मुणिसुबयसामिथूभप्पभावाओ, तओ विसन्नो कोणिओ। चिरकालेणं देवयाए आगासे भणितं-"समणे जइ कूलवालए, मागहियं गणियं गमिस्सए । राया य असोगचन्दए, वेसालिं नगरिं गहिस्सए॥१॥" सो मग्गिजइ। तत्थ अच्छंतो आगमिओ। गणियाओ सद्दावियाओ। एगा भणति-अहं आणेमि । कवडसाविया जाया, सत्थेण गया वंदइ, भणइ य–'उद्दाणे भोईयम्मि चेइयाई
वंदामि, तुम्हे य सुया एत्थ अओ वंदणत्थमागया, ता करेसु अणुग्गह, गेण्हसु फासुएसणिजं भत्तं' ति भणिऊण पारणगे XIमोयगा संजोइया दिना । अईसारो जाओ। ओसहप्पओगेणं पन्नविओ । उच्चत्तणाईहिं संभिन्नं चित्तं । आणिओ कोणिय
१ "श्रमणो यदि कूलवालको मागधिकां गमिष्यति । राजा चाशोकचन्द्रो वैशाली नगरी ग्रहीष्यति ॥ १॥" २ ज्ञातः । ते। ४ भर्तरि ।