SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ तहेव विजओ राया, अणहाकित्तिपवए । रज्जं तु गुणसमिद्धं, पयहित्तु महायसो ॥५०॥ भरततहेबुग्गंतवं किच्चा, अबक्खित्तेण चेयसा । महाबलोरायरिसी, आदाय सिरसा सिरिं॥५१॥ | चक्रिणो __व्याख्या-'एतद् अनन्तरोक्तं पुण्यहेतुत्वात् पुण्यं पद्यते-गम्यतेऽनेनार्थ इति पदं-क्रियादिवादिस्वरूपं नानारुचि- Xवक्तव्यता। परिवर्जनाद्यावेदकं शब्दसन्दर्भ श्रुत्वा, अर्थः-अर्यमानतया वर्गापवर्गादिः धर्मः-तदुपायभूतः श्रुतधर्मादिः ताभ्यामुपशोभितमर्थधर्मोपशोभितं 'भरतोऽपि' प्रथमचक्रवर्ती, अपिशब्द उत्तरापेक्षया समुच्चये, भारतं वर्ष त्यक्त्वा "कामाई" ति चिस्य गम्यमानत्वात् कामांश्च "पवए" त्ति प्रात्राजीत् ॥ तथाहि___अत्थि अवज्झाए नयरीए सिरिउसहनाहपढमसुओ, पुत्वभवकयमुणिजणवेयावञ्चऽजियचक्किभोओ भरहो नाम | पढमचक्कवट्टी । तस्स य णवण्हं निहीणं चउदसण्हं रयणाणं बत्तीसाए महाणरवइसहस्साणं चउसट्ठीए पवरावरोहजुवईसहस्सीणं बावत्तरिपुरवरसहस्साणं छन्नउईगामकोडीणं चुलसीहयगयरहसयसहस्साणं छक्खंडस्स भरहस्साहेवचं | करेंतस्स वत्थाहारदाणेण साहम्मियवच्छल्लं कुणमाणस्स उसभजिणनिवाणगमणाणंतरं च सयंकारियअद्यावयसिहरसंठियचउमुहजोयणायामतिगबुस्सियएगजिणाययणमज्झपरिट्ठियमणिपीढिओवरिदेवच्छंदयसिरपत्तेयसिंहासणपइहावियाणं नियनियवनपमाणोववेयाणं उसभाइचउवीसजिणपडिमाणं वंदणऽच्चणं समायरंतस्स अइकंता पंच पुवलक्खा । अन्नया महाविभईए उचट्टियमज्जियदेहो सवालंकारविभूसियसरीरो आयरिसभवणमइगओ । तत्थ य सबंगिओ पुरिसो दीसइ । तत्थ - सदेहं पेच्छमाणस्स अंगुलेयगं पडियं, तं च तेण न नायं पडमाणं । पलोयंतस्स जाहे सा अंगुली दिद्विम्मि पडिया ताहे अमोतिया दिवा । तओ कडयं पि अवणेइ, एवमेकेकमवर्णितेण सबमाभरणमवणीयं । ताहे अप्पाणं उज्झियपउमं पउमसरं व असोहंत पेच्छिय संवेगमावन्नो, चिंतिउंच पवत्तो-अहो! आगंतुगदवेहिं भूसियं चेव रेहइ सरीरं न सहावसुंदरमेयं,
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy