________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥ २३२ ॥
XoXoXoXoxoxoxoxoxoxoxoxox
३४ ॥
३५ ॥
एयं पुन्नपयं सोचा, अत्थधम्मोवसोहियं । भरहो वि भारहं वासं, चेच्चा कामाई पचए ॥ सगरो वि सागरंतं, भरहवासं णराहिवो । इस्सरियं केवलं हेचा, दयाए परिनिबुडे ॥ चइत्ता भारहं वासं, चक्कवट्टी महिडिओ । पवज्जमन्भुवगओ, मघवं णाम महाजसो ॥ ३६ ॥ सणकुमारो मणुस्सिदो, चक्कवट्टी महिडिओ । पुत्तं रज्जे ठवेऊणं, सो वि राया तवं चरे ॥ ३७ ॥ चइत्ता भारहं वासं, चक्कवट्टी महिडिओ । संती संतिकरो लोए, पत्तो गइमणुत्तरं ॥ ३८ ॥ इक्खागरायवसभो, कुंथू णाम णरेसरो । विक्खायकित्ती भगवं, पत्तो गइमणुत्तरं ॥ ३९ ॥ सागरंतं चइता णं, भरहं णरवरीसरो । अरो य अरयं पत्तो पत्तो गइमणुत्तरं ॥ ४० ॥ चइत्ता भारहं वासं, चक्कवट्टी महिडिओ । चइत्ता उत्तमे भोगे, महापउमो तवं चरे ॥ ४१ ॥ एगच्छत्तं पसाहित्ता, महिं माणणिसूरणो । हरिसेणो मणुस्सिंदो, पत्तो गइमणुत्तरं ॥ ४२ ॥ अन्निओ रायसहस्सेहिं, सुपरिच्चाई दमं चरे । जयणामो जिणक्खायं, पत्तो गइमणुत्तरं ॥ ४३ ॥ दसन्नरज्जं मुइयं, चइत्ता णं मुणी चरे । दसन्नभद्दो निक्खंतो, सक्खं सक्केण चोइओ ॥ ४४ ॥ नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ । चइऊण गेहं वइदेही, सामने पज्जुवट्ठिओ ॥ ४५ ॥ करकंडू कलिंगेसु, पंचालेसु य दुम्मुहो । णमी राया विदेहेसु, गंधारेसु य णग्गई ॥ एते परिंदेवसभा, णिक्वंता जिणसासणे । पुत्ते रज्जे ठवेऊणं, सामने पज्जुवट्टिया ॥ सोवीररायवसभो, चेच्चा रज्जं मुणी चरे । उदायणो पवइओ, पत्तो गइमणुत्तरं ॥ तदेव कासीराया वि, सेओसच्चपरक्कमो । कामभोगे परिचज्ज, पहणे कम्ममहावणं ॥ ४९ ॥
४६ ॥
४७ ॥
४८ ॥
अष्टादशं
संयती
याख्यम
ध्ययनम् ।
सञ्जय
राजर्षे
वक्तव्यता ।
॥ २३२ ॥