SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥ २३२ ॥ XoXoXoXoxoxoxoxoxoxoxoxox ३४ ॥ ३५ ॥ एयं पुन्नपयं सोचा, अत्थधम्मोवसोहियं । भरहो वि भारहं वासं, चेच्चा कामाई पचए ॥ सगरो वि सागरंतं, भरहवासं णराहिवो । इस्सरियं केवलं हेचा, दयाए परिनिबुडे ॥ चइत्ता भारहं वासं, चक्कवट्टी महिडिओ । पवज्जमन्भुवगओ, मघवं णाम महाजसो ॥ ३६ ॥ सणकुमारो मणुस्सिदो, चक्कवट्टी महिडिओ । पुत्तं रज्जे ठवेऊणं, सो वि राया तवं चरे ॥ ३७ ॥ चइत्ता भारहं वासं, चक्कवट्टी महिडिओ । संती संतिकरो लोए, पत्तो गइमणुत्तरं ॥ ३८ ॥ इक्खागरायवसभो, कुंथू णाम णरेसरो । विक्खायकित्ती भगवं, पत्तो गइमणुत्तरं ॥ ३९ ॥ सागरंतं चइता णं, भरहं णरवरीसरो । अरो य अरयं पत्तो पत्तो गइमणुत्तरं ॥ ४० ॥ चइत्ता भारहं वासं, चक्कवट्टी महिडिओ । चइत्ता उत्तमे भोगे, महापउमो तवं चरे ॥ ४१ ॥ एगच्छत्तं पसाहित्ता, महिं माणणिसूरणो । हरिसेणो मणुस्सिंदो, पत्तो गइमणुत्तरं ॥ ४२ ॥ अन्निओ रायसहस्सेहिं, सुपरिच्चाई दमं चरे । जयणामो जिणक्खायं, पत्तो गइमणुत्तरं ॥ ४३ ॥ दसन्नरज्जं मुइयं, चइत्ता णं मुणी चरे । दसन्नभद्दो निक्खंतो, सक्खं सक्केण चोइओ ॥ ४४ ॥ नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ । चइऊण गेहं वइदेही, सामने पज्जुवट्ठिओ ॥ ४५ ॥ करकंडू कलिंगेसु, पंचालेसु य दुम्मुहो । णमी राया विदेहेसु, गंधारेसु य णग्गई ॥ एते परिंदेवसभा, णिक्वंता जिणसासणे । पुत्ते रज्जे ठवेऊणं, सामने पज्जुवट्टिया ॥ सोवीररायवसभो, चेच्चा रज्जं मुणी चरे । उदायणो पवइओ, पत्तो गइमणुत्तरं ॥ तदेव कासीराया वि, सेओसच्चपरक्कमो । कामभोगे परिचज्ज, पहणे कम्ममहावणं ॥ ४९ ॥ ४६ ॥ ४७ ॥ ४८ ॥ अष्टादशं संयती याख्यम ध्ययनम् । सञ्जय राजर्षे वक्तव्यता । ॥ २३२ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy