________________
अष्टमं
मध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
कपिलमुनेः चरित्रम् ।
॥१२४॥
गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं देवता, विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः॥१॥" ता अहिजसु विजं, साहीणाणि य तुह सवाणि विज्जासाहणाणि, परं भोयणं मम घरे निप्परिग्गहत्तणओ नत्थि, तमंतरेण न संपज्जए पढणं । यत उक्तम्-"आरोग्य-बुद्धि-विनयोद्यम-शास्त्ररागाः, पञ्चाऽऽन्तराः पठनसिद्धिगुणा भवन्ति । आचार्य- पुस्तक-निवास-सहाय-वल्भाः , बाह्यास्तु पञ्च पठनं परिवर्द्धयन्ति ॥१॥" तेण भणियं-भिक्खामित्तेण वि संपज्जइ भोयणं । उवज्झाएण भणियं-न भिक्खावित्तीहिं पढियं सक्किजए, ता आगच्छ पत्थेमो किंचि इन्भं तुह भोयणनिमित्तं । गया ते| दो वि तन्निवासिणो सालिभद्दइब्भस्स सयासं । "ॐ भूर्भुवः स्वस्ति तत्सवितुर्वरेण्यं भर्गो देवाः स्वधीमहे" इच्चाइ कया उवसत्थी । पुच्छिओ इब्भेण पओयणं । उवज्झाएण भणियं-एस मे मित्तस्स पुत्तो कोसंबीओ विजत्थी आगओ, तुज्झ भोयणनिस्साए अहिजइ विजं मम सयासे, तुज्झ महंतं पुनं विज्जोवग्गहकरणेण । सहरिसं च पडिवन्नं तेण । सो तत्थ जिमि जिमि अहिज्जइ । दासचेडी य तस्स परिवेसेइ । सो य सभावेण हसणसीलो, विगारबहुलयाए जोधणस्स दुज्जयत्तणओ कामस्स तीए अणुरत्तो, सा वि य तम्मि । भणिओ य तीए-तुमं चेव मम पिओ, परं न तुह किंचि अत्थि, ता मा रूसेजसु, पोत्तमोल्लनिमित्तं अहं अन्नेहिं समं अच्छामि । पडिवन्नं तेण । अन्नया दासीण महो आगओ। सा य तेण समं निविना उबिग्गा अच्छइ। तेण पुच्छिया-कओ ते अरई ? । तीए भन्नइ-दासीमहो उवडिओ, ममं पत्तफुल्लाण मोल्लं नत्थि, सहीण मज्झे विगुप्पिस्सं । ताहे सो अधिई पगओ। तीए भन्नइ-मा अधिई करेहि, एत्थ धणो नाम सेट्ठी, अप्पहाए चेव जो णं पढमं वद्धावेइ सो तस्स दो सुवन्नमासए देइ, तत्थ तुम गंतूण बद्धावेहि । |'आम' ति तेण भणिए तीए 'लोभेण अन्नो गच्छिहि' त्ति अइप्पभाए पेसिओ। वच्चंतो य आरक्खियपुरिसेहिं गहिओ बद्धो य । तओ पभाए पसेणइस्स सो उवणीओ । राइणा पुच्छिओ। तेण सम्भावो कहिओ। राइणा भणियं-जं मग्गसि
॥१२४॥