SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ द्वादशं श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥१७६॥ जक्खो तहिं तिंदुयरुक्खवासी, अणुकंपओ तस्स महामुणिस्स । पच्छायइत्ता णियगं सरीरं, इमाइं वयणाई उदाहरित्था ॥८॥ हरिकेशीव्याख्या-यक्षः तस्मिन्' अवसरे इति गम्यते, तिन्दुकवृक्षवासी, तथा च सम्प्रदायः–तस्स तिंदुगवणस्स मज्झे याख्यमहंतो तिंदुगरुक्खो तहिं सो वसइ, तस्सेव हेहा चेइयं जत्थ सो साहू ठिओ ति । 'अनुकम्पकः' अनुकूलक्रिया- मध्ययनम् । प्रवृत्तिः, कस्य ? इत्याह-'तस्य' हरिकेशबलस्य महामुनेः, प्रच्छाद्य 'निजकम्' आत्मीयं शरीरम् , कोऽभिप्रायः ?-10 तपस्विशरीरे एव प्रविश्य स्वयमनुपलक्ष्यः सन् 'इमानि' वक्ष्यमाणानि वचनानि "उदाहरित्था" उदाहृतवानिति हरिकेशमुनेः सूत्रार्थः ॥ ८॥ कानि पुनस्तानि ? इत्याह सौत्री वक्तव्यता। समणो अहं संजओ बंभयारी, विरओ धणपयणपरिग्गहाओ। परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठा इहमागओ मि ॥९॥ वियरिजई खजइ भोजई य, अन्नं पभूतं भवयाणमेयं । जाणाहि मे जायणजीविणो त्ति, सेसावसेसं लहऊ तवस्सी ॥१०॥ व्याख्या-'श्रमणः' मुनिरहम् , सम्यग् यतः 'संयतः' असद्व्यापारेभ्य उपरतः, अत एव ब्रह्मचारी, तथा 'विरतः' निवृत्तः धन-पचन-परिग्रहात् , समाहारादेकवचनम्, तत्र धनं-चतुष्पदादि, पचनम्-आहारपाकः, परिग्रहः-द्रव्यादि-1 मूर्छा, अत एव परस्मै प्रवृत्तं परप्रवृत्तं-परार्थं निष्पन्नं तस्य, 'तु:' अवधारणे, ततः परप्रवृत्तस्यैव न तु मदर्थ साधि- |॥१७६॥ तस्य, मिक्षाकाले 'अन्नस्य' अशनस्य "अट्ट" ति सूत्रत्वादर्थाय 'इह' यज्ञपाटे आगतोऽस्मि । एवमुक्ते च ते कदाचिदभिदध्युः-नेह किश्चित् कस्मैचिद् दीयते, अत आह-'वितीर्यते' दीयते दीनादिभ्यः 'खाद्यते' खण्डखाद्यादि 'भुज्यते च' BXOXOXOX
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy