________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥१५७॥
तसि मणुनंसि असणे ४ मुच्छिए जाव अज्झोववन्ने विबिहे य पाणगंसि नो संचाएइ बहिया अब्भुजएणं विहारेणं दशमं द्रुम| विहरित्तए त्ति । तते णं से पुंडरिए इमीसे कहाए लद्धटे समाणे जेणेव कंडरीए तेणेव उवागच्छइ २ कंडरीयं तिक्खुत्तो पत्राख्यआयाहिणं पयाहिणं करेइ २ वंदइ २ एवं वयासी-धन्ने सिणं तुमं देवाणुप्पिया! एवं संपुन्ने सि णं कयत्थे कयलक्खणे मध्ययनम् । सुलद्धे णं तव देवाणुप्पिया! माणुस्सए जम्मे जीवियफले, जन्नं तुमं रजं च जाव अंतेउरं च विच्छड्डेत्ता जाव पवइए ।
गौतमस्वामिअहन्नं अहन्ने अकयपुन्ने, जणं माणुस्से भवे अणेगजाइ-जरा-मरण-रोग-सोग-सारीरमाणसकामदुक्खवसणसयाभिभूए
सक्तलाम। वक्तव्यता। अधुवे अणीइए असासए संझब्भरागसरिसे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निभे सुविणगदसणोवमे विजुलयाचंचले पुचि वा पच्छा वा अवस्सं विप्पजहियावे, तहा माणुस्सए सरीरगे दुक्खाययणे विविहवाहिसयसन्निकेए अट्ठियकढुटिए सिराहारुजालसंपिणद्धे मट्टियभंडो ब दुब्बले असुइसंकिलिहे अणिट्ठवियसबकालसंठप्पए जराघुणिए जज्जरघरे व |सडणपडणविद्धंसणधम्मए पुचि वा पच्छा वा अवस्सं विप्पजहियवे, कामभोगेसु य माणुस्सएसु असासएसु वंतासवेसु एवं पित्त-खेल-सुक-सोणियासवेसु उच्चारपासवणखेलसिंघाणगविलीणेसु सुक्कसोणियसमुब्भवेसु अबुजणनिसेविएसु साहुगरहणिज्जेसु अणंतसंसारवडणेसु कडुयविवागेसु अमुच्चमाणचुडलि ब दुक्खाणुबंधेसु सिद्धिगमणविग्घेसु पुछि वा पच्छा वा अवस्सं विप्पजहियवेसु, तहा रजे हिरन्ने सुवन्ने य जाव सावएजे अग्गिसाहिए रायसाहिए मञ्चसाहिए दाइयसाहिए अधुवे अणिच्चिए असासए पुश्विं वा पच्छा वा अवस्सं विप्पजहियवे, गिद्धो मुच्छिओ अहं नो संचाएमि जाव पवइत्तए, तं धन्ने सि णं तुमं जाव सुलद्धे णं मणुयजम्मे जन्नं पवइए । तते णं से कंडरीए पुंडरिएणं एवं वुत्ते तुसिणीए संचिट्ठइ ।
॥१५७॥ तए णं पुंडरिए दोचं पि तचं पि एवं वयासी-धन्ने सि णं तुमं, अहं अहन्ने । तए णं से दोच्चं पि तच्चं पि एवं वुत्ते समाणे अकामए अवसबसे लजाए गारवेण य पुंडरीयं रायं आपुच्छइ, थेरेहिं सद्धिं बहियाजणवयविहारं विहरइ ।