________________
Ke
यासित्तए ति। तन्नो खलु जाया! अम्हे इच्छामो तुब्भं खणमवि विप्पओगं, तं अच्छाहि ताव जाया! अणुभवाहि रजसिरिं गौतमस्वामिपच्छा पवइहिसि । तए णं से कंडरीए एवं वयासी-तहेव णं तं देवाणुप्पिया! जणं तुब्भे वयह, किं पुण देवाणुप्पिया ! वक्तव्यता। निग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोयपडिबद्धाणं परलोयपरम्मुहाणं विसयतिसियाणं दुरणुचरे धीरजणस्स निच्छियस्स नो खलु एत्थं किंचि दुक्करं करणाए, तं इच्छामि णं देवाणुप्पिया! जाव पवइत्तए त्ति । तए णं कंडरियं पुंडरिए राया जाहे नो संचाएइ बहूहिं आघवणाहि य आघवित्तए वा ताहे अकामए चेव निक्खमणं अणुमन्नित्था । तए णं से पुंडरिए कोडुंबियपुरिसे सहावेइ, सद्दावेत्ता एवं वयासी-जहा महग्धं महरिहं निक्खमणमहिमं करेह जाव पवइओ। ततो सामाइयमाइयाइं एक्कारस अंगाई अहिज्जइ, बहूहिं चउत्थ-छट्ठ-ऽट्ठमाईहिं तवोविहाणेहिं जाव विहरइ । अन्नया तस्स कंडरीयस्स अंतेहिं पंतेहि य जाव रोगायंके पाउब्भूए जाव दाहवक्कंतीए यावि विहरइ । तए णं से थेरा भगवंतो अन्नया कयाइ पुवाणुपुरि चरमाणा गामाणुगामं विहरमाणा पुंडरिगिणीए नयरीए नलिणिवणे समोसढा । तए णं से * पुंडरीए राया इमीसे कहाए लद्धढे समाणे जाव पजुवासइ । पत्थुया धम्मकहा भयवया । तए णं से पुंडरिए राया धम्म सोच्चा जेणेव कंडरिए रायरिसी तेणेव उवागच्छइ, कंडरीयं वंदइ नमसइ, कंडरीयस्स सरीरं सवाबाहं सरुयं पासइ २ जेणेव थेरा तेणेव उवागच्छइ, थेरे वंदइ, एवं वयासी-अहन्नं भंते ! कंडरीयस्स अणगारस्स अहापत्रत्तेहिं | तिगिच्छिएहिं फासुएसणिज्जेहिं ओसहभेसज्जभत्तपाणेहिं तिगिच्छं आउट्टामि, तुब्भे णं भंते ! मम जाणसालासु समवसरह । तए णं थेरा पुंडरीयस्स रन्नो एयमझु पडिसुणिति २ जाव जाणसालासु विहरति । तए णं से पुंडरीए कंडरी
यस्स तिगिच्छं आउट्टेइ । तते णं तं मणुन्नं असणं ४ आहारंतस्स समाणस्स से रोगायंके खिप्पामेव उवसंते हढे जाए|
Xआरोगे बलियसरीरे। तते णं से थेरा रायाणमापुच्छित्ता अब्भुज्जयविहारेण विहरति । से रोगायंकाओ विप्पमुक्के वि समाणे उ० अ०२७