________________
गौतमस्वामिवक्तव्यता।
तते णं से कंडरिए थेरेहिं सद्धिं किंचि कालं उग्गं उग्गेणं विहरेत्ता तओ पच्छा समणत्तणनिविण्णे समणत्तणनिभत्थिए| समणगुणमुक्कजोगे थेराणमंतियाओ सणियं सणियं पञ्चोसक्कइ । जेणे व पुंडरिगिणी नयरी जेणेव पुंडरीयस्स रन्नो भवणे जेणेव असोगवणिया जेणेव असोगवरपायवे जेणेव पुढविसिलापट्टए तेणेव उवागच्छइ २ जाव सिलापट्टयं दुरुहइ २
ओहयमणसंकप्पे जाव झियायइ । तए णं पुंडरीयस्स अम्मधाई तत्थागच्छइ, जाव तं तहा पासइ २ पुंडरीयस्स |साहइ । से वि य णं अंतेउरपरियणसंपरिखुडे तत्थ गच्छइ २ तिक्खुत्तो आयाहिणपयाहिणं करेइ । जाव धन्ने सि णं सवं जाव तुसिणीए । तए णं पुंडरीए एवं वयासि-अट्ठो भंते ! भोगेहिं । हंता अट्ठो। तए णं कोडुंबियपुरिसे सद्दावेइ २ कलिकलुसेण व अहिसित्तो रायाभिसेएणं जाव रजं पसासेमाणे विहरइ। तए णं से पुंडरीए सयमेव पंचमुट्ठियं लोयं करेइ २ चाउज्जामं धर्म पडिवजइ २ कंडरीयस्स आयारभंडगं सवं सुहसमुदयं पिव गेण्हइ २ इमं च अभिग्गह गेण्हइ-कप्पइ मे थेराणं अंतिए धम्म पडिवजेत्ता पच्छा आहारं आहारेत्तए त्ति कट्ट थेराभिमुहे निग्गए। कंडरीएण य तम्मि दिणे सुबहुपणीए आहारे अइकंखाए आहारिए । तए णं तस्स तं पणीयं पाणभोयणं आहारियस्स नो सम्मं परिणयं, वेयणा पाउब्भूया उज्जला विउला दुरहियासा । तते णं से मंतिसामंतेहिं अवहीरिए अकयपडियारे रजे य जाव अंतेउरे य मुच्छिए अज्झोववण्णे अट्टरुद्दज्झाणवसमुवगए अकामए कालं किच्चा सत्तमपुढवीए तेत्तीससागरोवमट्ठिईए नेरइए जाए । पुंडरीए वि य णं थेरे पप्प तेसिं अंतिए दोच्चं पि चाउज्जामे धम्मे पडिवजइ । अट्ठमखमणपारणगंसि अदीणे जाव आहारेइ, तेण य कालाइकंतसीयललुक्खअरसविरसेण अपरिणएण वेयणा दुरहियासा जाया । तते णं से अधारणिजमिति कट्ट करयलपरिग्गहियं जाव अंजलिं कट्ट नमोत्थु णं अरहंताणं भगवंताणं जाव संपत्ताणं, नमोऽत्थु णं थेराणं भगवंताणं आयरियाणं धम्मोवएसयाणं, पुवि पि य णं मए थेराणं अंतिए सत्वे पाणाइवाए पञ्चक्खाए जावज्जीवाए