________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
Ko
॥१५८॥
जाव सबे अकरणिजे जोगे पञ्चक्खाए, इयाणि पि य णं तेसिं चेवभगवंताणं अंतिए सचं पाणाइवायं जाव सवं अकरणिजंदशमं दुमजोगं पञ्चक्खामि, जंपि य मे इमं सरीरगं जाव एवं पि चरिमेहिं ऊसासनीसासेहिं वोसिरामि त्ति । एवं आलोइयपडि- पत्राख्यकंते समाहिपत्ते कालमासे कालं किच्चा सबट्ठसिद्धे तेत्तीससागरोवमाऊ देवे जाए । ततो चइत्ता महाविदेहे सिज्झिहि त्ति ।। मध्ययनम्। ___तं मा तुमं दुब्बलत्तं बलियत्तं वा गिण्हाहि, जओ सो कंडरीओ दुबलो वि अट्टदुहट्टवसट्टो सत्तमाए पुढवीए
गौतमस्वामिउववन्नो, पुंडरिओ पडिपुन्नगलकवोलो सबट्ठसिद्धे उववन्नो, एवं देवाणुप्पिया ! बलिओ वा दुब्बलो वा अकारणं,
| वक्तव्यता। एत्थ झाणनिग्गहो कायबो, झाणनिग्गहो परमं पमाणं । तत्थ वेसमणो 'अहो! भगवया आकूयं नायं' ति अईव संवेगमावन्नो वंदित्ता पडिगओ । तत्थ वेसमणस्स एगो सामाणिओ देवो, तेण पुंडरीयज्झयणमुग्गाहियं पंचसयाणि सम्मत्तं च पडिवन्नो त्ति । केई भणंति-जंभगो सो । ताहे भगवं कल्लं चेइयाई वंदित्ता पञ्चोरुहइ । ते तावसा भणंति-तुब्भे अम्हाणं आयरिया, अम्हे तुम्ह सीसा । सामी भणइ-तुम्ह य अम्ह य तिलोयगुरू आयरिया । ते भणंति-तुब्भ वि अन्नो आयरिओ ? । ताहे सामी भगवओ गुणसंथवणं करेइ-जहा सबन्न सबदंसी रूवसंपयाए अहरीकयभुवणो किंकरीकयसयलसुरासुरो सुरविरइयरयणमयसिंहासणोवविट्ठो सुरवरचालिजमाणचामरजुयलो उवरिधरियधवलछत्तत्तओ रयण-कणय-कलहोयमयपायारतियपरिवलइओ समणो भगवं महावीरो भवसत्ताण धम्मं वागरंतो संपयं चंपाए विहरइ सो अम्ह गुरू । इमं च सोऊण जाओ ताण महतो परिओसो, वियलिओ कम्मगंठी, पावियं सम्महसणं, जाओ चरणपरिणामो, गहिया गोयमसमीवे पञ्चज्जा । देवयाए लिंगाणि उवणीयाणि । ताहे भगवया सद्धिं वचंति, भिक्खावेला य जाया । भगवं भणइ-किं तुम्हे आणिजउ । ते भणंति-पायसो। भगवं सबलद्धिसंपन्नो पडिग्गहं घयमहुसंजुत्तस्स पायसस्स भरेत्ता आगओ। वाहे भणइ-परिवाडीए ठाह । ते ठिया । भगवं च अक्खीण