SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ महाणसिओ । ते धाया, सुदुयरं आउट्टा । ताहे सयमाहारेइ । ताहे पुणरवि पट्टिया । तेसिं च सेवालभक्खगाणं जेमंताणं चैव जाओ सुहपरिणामो, चिंतिडं च पवत्ता - अहो ! अम्ह कुसलकम्मोदओ जं जाओ अणभवुट्ठिसरिसो समत्थसुयमहोयहिणा अणुरत्तगुणनिहिणा सिद्धिपुरिसत्थवाहेण गोयमसामिणा सद्धिं समागमो, संपत्ता सयंभुरमणपडियरयणं व सुदुलहा संसारसायरुत्तरणी जिणधम्मबोही, पत्तो तिहुयणचिंतामणी सयलजयजीववच्छलो भयवं महावीरसामी, तो णित्थिनो अम्हेहिं जम्म-जरा-मरण-रोय-सोयजलकल्लोलमालिओ भवजलही । एवमाइसंवेगभावणोवगयाण अपुवकरणाइकमेण अद्धभुत्ते चेव तेसिं उप्पन्नं केवलणाणं । दिन्नस्स वग्गे भगवओ समीवे पत्तस्स छत्ताइछत्तं पेच्छमाणस्स पुववन्नियसुहपरिणामेणं उववन्नं केवलं । कोडिन्नस्स वग्गे सामिं दद्दूण उप्पन्नं । गोयमसामी पुरओ पकड्ढमाणो सामि पयाहिणीकरेइ । ते वि केवलिपरिसं पहाविया । गोयमसामी भणइ - एह सामि वंदह । सामी भणइ – गोयमा ! मा केवली आसाएहिं । गोयमसामी आउट्टो मिच्छादुक्कडं करेइ । तओ गोयमसामिस्स सुट्टयरं अद्धिई जाया ताहे सामी गोयमं भणइ – देवाणं वयणं गिज्झं ? उआहु जिणाणं ? । गोयमो भणइ — जिणवराणं । तो कीस अद्धि करेसि ? । ताहे सामी चत्तारि कडे पन्नवेइ, तंजहा - सुंबकडे, विदलकडे, चम्मकडे, कंबलकडे । ता तुमं गोयमा ! ममोवरिं | कंबलकडसमाणसिणेहाणुरागो, जओ – चिरसंसिडोसि मे गोयमा !, चिरपरिचिओ सि मे गोयमा !, रागो पुण पसत्थेसु वि अहक्खायचारित्तलाभं पडिहणइ, न य अहक्खायमंतरेण केवलमुप्पज्जइ, केवलं सरागसंजमाणं साहूणं पत्थरागो अपसत्थरागनिवारगत्तेण वीयरागद्देउत्तणेण य अणुमओ । जओ - "अरहंतेसु य रागो, रागो साहूसु बंभयारीसु । एस पसत्थो रागो, अज्ज ! सरागाण साहूणं ॥ १ ॥” तो मा विसायं गच्छसु, अइरेण चेव तुह खीण| रागस्स उप्पज्जिस्सइ केवलं, दो वि य अंते तुल्ला भविस्सामो । ताहे सामी दुमपत्तयं नाममज्झयणं पन्नवेइ— गौतमस्वामि वक्तव्यता ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy