________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघु
वृत्तिः । ॥१५९॥
इओ तुंबवणसन्निवेसे धणगिरी नाम गाहावई, सो य सड़ो, सो य पवइउकामो। तस्स य मायापियरोदशमं दुमवारिति । पच्छा सो जत्थ जत्थ वारिंति तत्थ तत्थ विपरिणामेइ जहा अहं पवइउकामो। तस्स य तयणुरुवस्स पत्राख्यगाहावइस्स धूया सुनंदा नाम । सा भणइ-ममं देह । ताहे सा दिन्ना । तीसे य भाया अजसमिओ नाम पुव- मध्ययनम्। पवइओ। तीसे य सुनंदाए कुच्छिसि सो वेसमणसामाणिओ देवो चइऊण देवलोगाओ पुत्तत्ताए उववन्नो । ताहे भणइ
अप्रमादार्थ धणगिरी-एस ते गब्भो बिइज्जओ होहिइ । सो सीहगिरिस्स पासे पबइओ। इमो वि नवण्हं मासाणं दारगो
वीरप्रभोरनुजाओ । इत्यादि भगवद्वैरस्वामिकथा आवश्यकचूर्णितोऽवसेया। साम्प्रतं सूत्रमनुस्रियते
शासनम् । दुमपत्तए पंडुयए जहा, निवडइ राइगणाण अच्चए ।
एवं मणुयाण जीवियं, समयं गोयम! मा पमायए॥१॥ __ व्याख्या-द्रुमः-वृक्षस्तस्य पत्रं-पर्णं तदेव द्रुमपत्रकं “पंडुयए" त्ति आर्षत्वात् पाण्डुरकं कालपरिणामतः तथाविधरोगादेर्वा प्राप्तवलक्षभावं 'यथा' येन प्रकारेण 'निपतति' शिथिलवृन्तबन्धनत्वाद् भ्रश्यति प्रक्रमाद् दुमात्, रात्रिगणानाम् उपलक्षणत्वात् रात्रिन्दिवसमूहानाम् 'अत्यये' अतिक्रमे, 'एवम्' इत्येवंप्रकारं मनुष्याणां जीवितम् अशेषजीवोपलक्षणं चैतत् , तदपि हि रात्रिन्दिवगणानामतिक्रमे यथास्थित्या अध्यवसायादिजनितेन उपक्रमेण वा भ्रश्यतीत्येवमुच्यते । उक्तञ्च-"शस्त्रं व्याधिर्विषं च ज्वलनजलभयव्यालवेतालशोकाः, शीतोष्णक्षुत्पिपासागलविवरमरुन्मूत्रविष्टा| निरोधाः । नानाक्षुद्रोपघाताः प्रचुरभुजिरुजः श्रान्तिगात्राभिघाताः, विघ्नान्येतानि सद्यश्चिरमपि घटितं जीवितं संहरन्ति
॥१५९॥ ॥१॥" यतश्चैवमतः समयमपि आस्तामावलिकादि, अपेर्गम्यमानत्वात् , हे 'गौतम!' इति इन्द्रभूतेरामश्रणम् , 'मा प्रमादी' मा प्रमादं कृथाः। शेषशिष्योपलक्षणं च गौतमग्रहणम्। अत्र च पाण्डुरकपदाक्षिप्तं यौवनस्याप्यनित्यत्वमावि