SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- चैव पुरोहियस्स समप्पिया । तेण सबै दिन्नाऽऽलोयणा खामियसवसत्ता आऊरियसुहज्झाणा पुरिसजतेण पीलिया । तेहिं ध्ययनसूत्रे सम्ममहियासियं, तेसिं केवलनाणमुप्पन्नं, सिद्धा य । खंदओ वि पासे धरिओ । लोहिय चिरिक्काहिं भरिजंतो सवपच्छिमं श्रीनैमिच- खुड्डगमुद्दिसिय भणियं खंदगेण - इमं बालमणुकंपणिज्जं न सकुणोमि पीलिज्जतं पेच्छिउं ता पढमं मं पीलेह । तेण य न्द्रीयवृत्तिः तस्स गुरुतरदुहुप्पायणत्थं पेच्छंतस्सेव सो खुड्डगो पीलिओ सिद्धो य । खंदगो आसुरुतो पच्छा जंते पीलिओ नियाणं काऊणं अग्गिकुमारेसु उववन्नो । तं पि से रयहरणं रुहिरलित्तं 'पुरिसहत्थो' त्ति काउं गिद्धेहिं पुरंदरजसाए पुरओ | पाडियं । सा वि तद्दिवसमधिई करेइ - जहा साहू न दीसंति । तं चऽणाए दिट्ठ, पञ्चभिन्नायं कंबलगं, निसिज्जाहिं छिन्नो, ताए चैव दिन्नो । ताए नायं — जहा ते मारिया । ताए खिंसिओ राया - पाव ! विणट्ठोऽसि । ताए चिंतियं - पवयामि । देवेहिं मुणिसुबयसगासं नीया । तेण वि देवेण नगरं दडूं सजणन्वयं, अज्जवि 'दंडगारन्नं' ति भन्नइ । एत्थ तेहिं साहूहिं वहपरीसहो अहियासिओ सम्मं । एवमहियासियवं । न जहा खंदएण नाहियासियं । परैरभिहतस्य च तथाविधौषधादि प्रतिदिवसोपयोगि यतेर्याचितमेव भवति इति याज्यापरीषहमाह - ॥ ३६ ॥ CXCXCXCXCXX CXCXCXCXCX दुक्करं खलु भो ! निचं, अणगारस्स भिक्खुणो । सङ्घं से जाइयं होइ, णत्थि किंचि अजाइयं ॥२८॥ व्याख्या - दुःखेन क्रियत इति 'दुष्करं' दुरनुष्ठानं, 'खलुः' विशेषणे निरुपकारिण इति विशेषं द्योतयति । 'भो' इति आमन्त्रणे 'नित्यं' सर्वकालं यावज्जीवमित्यर्थः, अनगारस्य भिक्षोः किं तद् दुष्करम् ? इत्याह — यत् 'सर्वम्' आहारोपकरणादि, 'से' तस्य याचितं भवति, नास्ति 'किश्चित्' दन्तशोधनाद्यपि अयाचितमिति सूत्रार्थः ॥ २८ ॥ ततश्च - गोयरग्गपविट्ठस्स पाणी णो सुप्पसारए । सेओ आगारवासो त्ति इति भिक्खू न चिंतए ॥ २९ ॥ व्याख्या—गोचरः–भिक्षाचर्या तस्या - गोचराप्रम्, एषणाशुद्धग्राहितया प्रधानगोचर इत्यर्थः, तत्प्रविष्टस्य 'पाणि: ' द्वितीयं परीषहाध्ययनम् । ॥ ३६ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy