________________
X X X X
*CXCXCXCXCXOXO
हस्त: 'नो' नैव 'सुप्रसारकः' सुखेन प्रसारयितुं शक्यः, कथं हि निरुपकारिणा परः प्रतिदिनं प्रणयितुं शक्यः ? । उत्तरस्य इतिशब्दस्याऽत्र योजनाद् 'इति' अतो हेतोः 'श्रेयान्' प्रशस्यः 'अगारवासः' गार्हस्थ्यम्, तत्र हि न कश्चिद् याच्यते स्वभुजार्जितं च दीनादिभ्यः संविभज्य भुज्यते 'इति' एतद् भिक्षुर्न चिन्तयेद्, बहुसावद्यो हि गृहवासः कथं श्रेयान् ? इति सूत्रार्थः ||२९|| उदाहरणम् - अस्थि बारवई नाम नयरी । सा य देवनिम्मिया सव्वकंचणमया सयलमहाविभूईसमिद्धा । तत्थ वासुदेवो राया भरहद्धचक्कवट्टी परिवसइ । तस्स बलदेवो भाया जरकुमारो य । ते य दो वि जेट्ठा । वसुदेवो य एसिं पिया, तस्स जरा देवी, तीसे पुत्तो त्ति जराकुमारो । ते य संवपज्जुन्नाइ अद्भुकुमारकोडिसहिया अणेयविलासिणीसयसहस्स परिवुडा जहाचिंतियपडिपुन्नमणोरहा रज्जं भोए य भुंजंता चिट्ठति । अह अन्नया अरिट्टणेमिसामी भयवं अरहं सघन्नू भवियजणविबोहणत्थं तत्थाऽऽगओ । कयं देवेहिं समोसरणं । आगया य चउनिकाइया देवा जायवा वासुदेवो य । कहिओ भयवया धम्मो । तओ धम्मकहाऽवसाणे वासुदेवेण भणियं भयवं ! इमीए धण-कणय- रयणजणवय-रह-तुरय समिद्धाए देवनिम्मियाए बारवईए जायवकुलस्स मज्झं च कस्स सयासाओ केण वा निमित्तेण विणासो होहिइ ? । भयवया भणियं-सुण नराहिव ! अत्थीह दीवायणो परिवायओ । सो य मज्जपाणमत्तेहिं संबाइकुमारेहिं अवमाणिओ वारवई विणासिहि त्ति, जायवकुलस्स अंतं काहिइ । सो य पुवं तावसाऽऽसमे सोरियनयरस्स बाहि पारासरो नाम तावसो आसि । तेण एक्का अविणीया कन्ना पाविया । तं गद्देऊणं जडणानदीदीवमागओ ति तेण य दीवायणो जाओ त्ति । सो य बंभचारी छुट्टकालभोई तवं चरंतो तत्थ निवसइ । तेण य निसुयं, जहा - भगवयाऽरिट्ठ| ने मिसामिणा सबन्नूसवदरिसिणा बागरियं - 'किर ममाओ बारवईए जायवाणं च विणासो होहिइ तं दुट्ठमिणं कहमेयं करिस्सामि ? त्ति चिंतिऊण वणंतरे पडिगओ । जं च तुमे नियमरणकारणं पुच्छियं तं निसामेह — जो एस ते जेट्ठो
BX BX BX