SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः द्वितीयं परीषहाध्ययनम् । ॥३७॥ भाया वसुदेवस्स जरादेवीए जाओ जरकुमारो नाम, एयाओ ते मञ्च भविस्सइ । ततो जायवाणं जरकुमारम्मि सविसाया सोएण निवडिया दिट्ठी। जरकुमारेण चिंतियं-'अहो! कहूं कट्ठयरं ति, कहमहं वसुदेवपुत्तो होइऊण सयमेव कणीयसं भायरं विणासेहामि ?, अहो!!! महापावं ति चिंतिऊण आपुच्छिऊण पणमिऊणं च जायवजणं जणद्दणरक्खत्थं जरकुमारो गओ वणवासं । तओ गए जरकुमारे हरिपमुहा जायवा सुन्नमिव मन्नंति अप्पाणं । तओ पणमिऊण भयवंतं रिट्टनेमि सच्चे वि जायवा संसारस्स चिंतताऽणिच्चयं विसेसओ बारवईए जायवकुलस्स य पविट्ठा पुरिं । पविसिall ऊणं च नयरे घोसावियं वासुदेवेण-जहा सिग्धं सुराइयं मजं कायंबवणगुहाए नीणेह । भगवया रिट्ठनेमिसामिणा कहियं-जहा मजप्पसंगेण कुमारा दीवायणरिसिं खलियारिहंति, सो कुविओ बारवई विणासेहि त्ति । तओ जहाणत्तं किंकरेहिं कयं सवं । असेससुराइजायं कायंबवणे सिलाकुंडेसु पक्खित्तं कयंबवणसंच्छन्नं ति तेण कायंबरी| गुहा । सुरा वि कायंबरी तेण भन्नइ । एवं च वट्टमाणे काले बलदेवस्स भाया सिद्धत्थो नाम, सिणेहेण य तस्सेव |सारही महुरं भणिउमाढत्तो-जहा भयवया कहियं-जम्मजरामरणाउरो एस संसारो खणपरिणामो य विसेसओ अम्हाणं ति, ता विसज्जेह भगवओ समीवे सामन्नमणुचरामि त्ति । बलदेवेण य निच्छयं नाऊण भणियं-एवं ति, किंतु | वसणे कहंचि अहं तए पडिबोहियचो त्ति। एवं ति सिद्धत्थो भणिऊणं आपुच्छिऊण य सयणवग्गं गंतूणं च भगवओ | |समीवे पबजमब्भुवगओ । काऊणं च महातवचरणं छम्मासमेत्तेण गओ देवलोगं । इओ य कायंबरीगुहाए सिलाकुंडे सुरा सा हेमंताइणा छम्मासेण सुदृपक्करसा जाया। सच्छा साउरसा पवरा हिययसुहकरा ककेयणसमप्पभा । इओ य संवकुमारसंतिओ लोद्धयपुरिसो हिंडतो गओ, तत्थ पेच्छए य तं सुरं । तुट्ठो य आसाइडं पयत्तो । जाव अइसाउरस त्ति अंजलीहिं धुंटिया तेण । पलोइया मयगणा । जाव ते वि तेण सीयलसच्छसुसायमजरसेण मत्ता निव्भया ॥३७॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy