________________
I
हीरेसि वयणं । ताव सविलक्खं हसिऊण भणियं तीए - किमंब ! तुम्हाण वि अकहणिज्जमत्थि ? किंतु लज्जा एत्थावरज्झइ, ता सुबउ - जेणाहं हत्थिसंभमाओ रक्खिया तेण सद्धिं पाणिग्गहणं न होइ ता मे अवस्सं मरणं सरणं ति । तओ एयमायन्निऊण कहिओ पिउणो तीए वृत्तंतो । तेणावि तुह सभीवे अहं पेसिया, तो पडिच्छसु इमं वालियं । मन्नियं च तेण । पसत्थादियहे वित्तो विवाहो । वरधणुणो वि सुबुद्धिनामेणामच्चेण नंदाभिहाणकन्नं दाऊण कथं विवाहमंगलं । एवं च दोह वि विसयहमणुहवंताणं अइकंता कइवयवासरा । उच्छलिया सवओ तेसिं पत्ती । तओ गया वाणारसिं । तओ बंभदत्तं बाहिं ठविडं गओ वरधणू कडयसमीवं । हरिसिओ एसो सबलवाहणो निग्गओ सम्मुहो । तओ समइच्छिऊणारोविडं हत्थिखंधे पवेसिओ नियभवणे । कमेण य दिन्ना नियधूया कडयावई नाम अणेगगयहयरहभंडारसमेया । पसत्थदिणे वित्तो विवाहो । तीए समं विसयसुहमणुहवंतस्स वच्चए कालो । तओ दूयसंपेसणेण समागओ सबलवाहणो पुप्फचूलो राया, धणुमंती कणेरुदत्तो अन्ने य चंदसीह-भवदत्तादयो बहवे रायाणो । तेहिं वरधणू सेणावई अभिसिंचिऊण पेसिओ दीहराइणो उवरि । पयत्तो अणवरयं गंतुं । एत्यंतरे पेसिओ दीहेण कडगाईण दूओ । निव्भच्छिओ य सो तेहिं । अप्पणा वि अणवरयपयाणएहिं गच्छंता पत्ता कंपिल्लपुरं । तओ समंतओ निरुद्धनिग्गमपवेसं कयं तं । तओ सो दीहराया 'केत्तियं कालं बिले पविट्ठेहिं अच्छियवं ?' ति साहसमवलंबिऊण निग्गओ सम्मुहो । समावडियं महासमरं दोण्ह वि सेन्नाणं । तओ भग्गं णियसेन्नं दट्ठूण दीहो काऊण पोरुसं 'अन्ना वि णत्थि मुक्खो' त्ति कलिऊण सम्मुहमुट्ठिओ । तओ तं पेच्छिऊण बंभदत्तो संधुक्कियकोवानलो चलिओ तदभिमुहं । लग्गमाओहणं । तओ गंडीव - खग्ग- कुंत-गया- भिंडिमालपमुहेहिं पहरिऊण मुकं वंभदत्तेण चक्कं । तेण दीहराइणो कबंधी - कयं सरीरं । तओ 'जयइ चक्कवट्टी' त्ति उच्छलिओ कलयलो । सिद्धगंधद्वेहिं मुक्का कुसुमवुट्ठी, वृत्तं च-जस वारसमो
चित्र
सम्भूतवक्तव्यता ।