SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा ख्या लघुवृतिः । ॥ १९६ ॥ चक्कवट्टी उप्पन्नो । तओ पुरजणबएण नागरिगलोएण य अहिणंदिज्जमाणो पविट्ठो णियमंदिरं । कओ सयलसामंतेहिं महाचकवट्टिरज्जाभिसेओ । पसाहियं चिरंतणचक्कवट्टिकमेण छक्खंड पि भरहं । समागयं पुप्फवईपमुहं सयलमंतेउरं । एवं चक्कवट्टित्तणं कुणंतस्स गच्छंति दिणा । अन्नया नडेण विन्नत्तो— जहा महाराय ! अज्ज महुयरीगीयं नाम नट्टविहिं दंसइस्सामिति । तेण वुत्तं — एवं होउ ति । तओ अवरण्हसमए पारद्धो नञ्चि । एत्थंतरे दासचेडीए सयलकुसुमसमिद्धं बंभदत्तस्स कुसुमदामगंडमुवट्ठवियं । तं पेच्छंतस्स महुयरीगीयं च सुणंतस्स वियप्पो जाओएवंविहो नाढयविही दिट्ठपुवो मए । एवं चिंतंतस्स ' सोहम्मे परमगुम्मे विमाणे दिट्ठपुछु' त्ति सुमरिओ पुवभवो, गओ य मुच्छं, पडिओ य भूमीए । तओ पासपरिवत्तिणा सामंतलोएण सरसचंदणालिंपणेण समासत्थीकओ । तओ राइणा सुमरियपुवभवभाइवइयरेण तयनेसणत्थं रहस्सं गोविंतेण भणिओ नियहिययनिविसेसो वरधणू नाम महामचो – जहा लंबिऊण इमं 'आस्ख दासौ मृगौ हंसौ, मातङ्गावमरौ तथा । सिलोगद्धं घोसावेसु णगरे तियचउक्कचचरेसुं, जो एयस्स सिलोगस्स पच्छिमद्धं पूरेइ तस्स राया निययरज्जस्स अद्धं देइ त्ति । एवं च पइदिणं पयत्तमाघोसणं । लंबिओ बहुसु पएसेसु पाओ । अत्रावसरे स पूर्वभविकश्चित्राभिधानस्तत्सहोदरजीवः पुरिमतालनगराद् इभ्यपुत्रो भूत्वा सञ्जातजातिस्मरणो गृहीतव्रतस्तत्रैवागतः, समवसृतो मनोरमाभिधाने कानने । तत्र यथाप्रासुके भूभागे निक्षिप्य पात्राशुपकरणं स्थितो धर्मध्यानोपगतः कायोत्सर्गेण । अत्रान्तरे आरघट्टेन पठ्यमानम् ' आस्ख दासौ मृगौ हंसौ, मातङ्गावमरौ तथा । इदं श्लोकाद्धं निशम्य प्राह मुनिः – 'एषा नौ षष्ठिका जातिरन्योन्याभ्यां वियुक्तयोः ॥ १ ॥ ततोऽसावारघट्टिकस्तच्छोकार्द्ध पत्रके लिखित्वा प्रफुल्लास्यपङ्कजो गतो राजकुलम्, पठितः प्रभोः पुरतः सम्पूर्णः लोकः । ततः स्नेहातिरेकेण गतो राजा मूर्च्छाम् । वतः क्षुमिता सभा । रोषवशगतेन परिषज्जनेन 'एतद्वचनेन राजा त्रयोदशं चित्रसम्भू तीयाख्य मध्ययनम् । चित्र सम्भूतवक्तव्यता । ॥ १९६ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy