SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ XXXXXXXXXXXXX | ईदृशी दशां गतः' इति चपेटाभिर्हन्तुमारब्धः। तेन हन्यमानेनोचे-'न मया पूरितः' इति विलपन्नसौ मोचितः कदर्थ-1 चित्रकेभ्यः, पृष्टश्च-कोऽस्य पूरकः ? इति । स प्राह-अरघट्टसमीपवर्ती मुनिरिति । ततो राजा चन्दनरससेकादिमिर्लब्ध- सम्भूतचेतनोऽवगतमुनिवरागमवृत्तान्तः तद्भक्तिस्नेहाकृष्टचित्तः सपरिकरो निर्ययौ । ददृशे च तेन मुनिरुद्याने, तुष्टचेतसा वन्दितः, वक्तव्यता। सविनयमुपविष्टस्तदन्तिके । मुनिनाऽप्यारब्धा धर्मदेशना-दर्शिता भवनिर्गुणता, वर्णिताः कर्मबन्धहेतवः, श्वाघितो मोक्षमार्गः, ख्यापितः शिवसौख्यातिशयः। ततः संविग्ना परिषत् , न भावितो ब्रह्मदत्तः। प्राह च-यथा स्वसङ्गमसुखेनाऽऽहादिता वयं तथाऽऽहादयतु भवान् राज्यस्वीकरणेन, पश्चात् तपः सममेव करिष्यावः, एतदेव वा तपसः फलम् ।। मुनिराह–युक्तमिदं भवतामुपकारोद्यतानाम् , केवलं दुर्लभेयं मानुष्यावस्था, सततं यातुकमायुः, चञ्चला श्रीः, अनवस्थिता धर्मबुद्धिः, विपाककटवो विषयाः, तदासक्तानां ध्रुवो नरकपातः, दुर्लभं पुनर्मोक्षबीजम् , विशेषतो विरतिरत्नम् , न तत्त्यागाद् दुस्तरनरकपातहेतुककतिपयदिनभाविराज्याश्रयमाहादयति चित्तं विदुषाम् । ततः परित्यज्य कदाशयं स्मर प्राग्भवानुभूतदुःखानि, पिब जिनवचनामृतरसम् , सञ्चर तदुक्तमार्गेण, सफलीकुरु मनुजजन्मेति। स प्राह-भगवन् ! उपनतसुखत्यागेन अदृष्टसुखवाञ्छा अज्ञानतालक्षणम् , तन्मैवमादिश, कुरु मत्समीहितम् । ततः पुनरुक्तमुक्तोऽपि यदा न प्रतिबुध्यते तदा चिन्तितं मुनिना-आः ! ज्ञातं पूर्वभवे सनत्कुमारचक्रिस्त्रीरत्नाऽलकसंस्पर्शनवेदनाद् जाताभिलाषातिरेकेण | मया निवार्यमाणेनापि कृतं तत्प्राप्त्यर्थं सम्भूतेन सता निदानम् , तदिदं विजृम्भते । अतः कालदष्टवदसाध्योऽयं जिनवचनमत्रतत्राणामिति । गतो मुनिः, कालान्तरेण मोक्षं च प्राप्तः । राज्ञोऽपि चक्रिसुखमनुभवतोऽतीतः कश्चित् कालः । | अन्यदैकेन द्विजातिनोक्तोऽसौ-भो नृपेश! ममेदृशी वाञ्छा उत्पन्ना यदि चक्रिभोजनं भुजे। राज्ञा उक्तम्-भो| द्विज! न मामकमन्नं त्वं भोक्तुं क्षमः, यतो मां हित्वा एतदन्नमन्यस्य न सम्यक् परिणमति । ततो द्विजेनोक्तम्-धिगस्तु ते XI
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy