________________
चित्र
डओ, गयउरवई कणेरुदत्तो का परिवाडीए विविहकीलाविलासास मंतततो
त्ति । वडिओ देहोवचएणं कलाकलावेण य । तस्स य बंभराइणों उत्तमवंससंभूया महारायाणो चत्तारि मित्ता आसि ।। तं जहा-कासिविसयाहिवो कडओ, गयउरवई कणेरुदत्तो,कोसलविसयाहिवई दीहो, चंपाहिवई पुप्फचलो त्ति । सम्भूतते अश्चंतनेहेण परोप्परं विरहमणिच्छंता समुइया चेव संवच्छरमेक्केकं परिवाडीए विविहकीलाविलासेहिं सरजेसु चिट्ठति । वक्तव्यता। अन्नया ते समुइया चेव बंभसमीवमागया । चिटुंताण य ताणं मरणपजवसाणयाए जीवलोयस्स बंभस्स मंततंतोसहाईणमसज्झो उप्पन्नो सिरे रोगो। तओ तेण वाहराविया कडगाइणो मित्ता। ताणं च उच्छंगे मुक्को बंभदत्तो, वुत्ता य ते-जहा तुब्भेहिं एस रजं कारेयचो त्ति । एवं रजचिंतं काऊण कालगओ। कयं से वयंसेहिं पेयकिच्चाइयं ।। तओ कडगाईहिं भणियं-'जाव एसो कुमारो रजधुरावहणजोगो होइ ताव अम्हेहिं एयं रजं पालेयवं' ति मंतिऊण सबसम्मएण दीहं ठविऊण गया सरजेसु सेसा । गएसु य तेसु सो दीहो परिपालेइ सयलसामग्गियं रजं, पलोएइभंडारं, पविसइ अंतेउरं, मंतइ समं चुलणीए । तओ दुन्निवारयाए इंदियाणं अगणिऊण बंभमित्तत्तणं अवमन्निऊण वयणीयं संपलग्गो समं चुलणीए। एवं पवड्डमाणविसयसुहरसाणं गच्छंति दिणा । ततो बंभराइणो बीयहिययभूएण धणुनामेण मंतिणा अवितहं मुणियं, चिंतियं चणेण-जहा 'जो एवंविहं पि अकजमायरइ सो किं बंभदत्तकुमारस्स उदयं इच्छइ ?' त्ति चिंतिऊण वरधणू नाम कुमारो एगते भणिओ-जहा पुत्त ! एयस्स माया दुच्चारिणीX जाया, तो एयस्स रहसि जाणावेहि एवं वइयर कुमारस्स। तहा कयं तेण । तओ कुमारो माउदुच्चरियं मणसा असहमाणो तीए जाणावणनिमित्तं कायकोइलासंगहणं घेत्तूणं अंतेउरमझे गंतुं-'अन्नो वि जो एवं करिस्सइ तस्साहं निग्गहं काहामि' त्ति भणइ । तओ अन्नदियहे भद्दकरिणीए सह संकिन्नगयं घेत्तण तहेवागओ। तओ दीहेण एयं मुणिय भणिया चुलणी-अहं कागो तुम कोइल त्ति । तीए संलत्तं-बालो कुमारो जं वा तं वा उल्लवइ । ततो