________________
.
त्रयोदशं चित्रसम्भू
तीयाख्य*मध्ययनम्।
चित्रसम्भूतवक्तव्यता।
श्रीउत्तरा- पडिबोहिउकामेण भणिओ सो-भो! उवरमसु एयाओ असुभज्झवसाणाओ, जओ-असारा परिणामदारुणा संसारध्ययनसूत्रे | परिभमणहेऊ कामभोगा, निसेविजंता वि करेंति अहियमुम्माहयं, दुहरूवा य ते परमत्थओ, सुहाभिमाणो तेसु मोहविश्रीनेमिच- |लसियमेव । भणियं च-“जह कच्छुल्लो कच्छं, कंडुयमाणो दुहं मुणइ सोक्खं । मोहाउरा मणुस्सा, तह कामदुहं सुहं न्द्रीया |विति ॥ १॥" किंच-भोगनिबंधणं माणुस्सयं सरीरं केवलासुइरूवं चेव सवं, अओ न किंचि तम्मि रागकारणं ।
|जओ भणियं-"मुक्कसोणियसंभूयं, असुईरसविवड़ियं । तय-रत्त-मंस-मेय-ऽट्ठि-मिंज-सुक्कविणिम्मियं ॥ १॥ नवेगारस ख्या लघु- सोएहिं, गलंतमसुईरसं । अमेज्झकोत्थलो देहं, छविमेत्तमणोहरं ॥२॥ आढयं रुहिरस्सेत्थ, वसाए अर्द्धआढयं । कुंडवो वृत्तिः । | पित्तसिंभाणं, सुक्कस्स य तदद्धयं ॥ ३ ॥ सिरासँयाई सत्तेव, नव पहारुसँया भवे । न सरीरम्मि एयम्मि, सुइत्तं किं पि ॥१८७॥
विजए ॥ ४ ॥ मणुन्नमसणं पाणं, खाइमं साइमं वरं । सरीरसंगमावन्नं, सवं पि असुई भवे ॥ ५॥ वरं वत्थं वरं पुप्फं, वरं गंधविलेवणं । विणस्सए सरीरेण, वरं सयणमासणं ॥ ६॥ उल्ली दंतेसु दुग्गंधा, मुहे वि असुईरसो। | विलीणो नासिगाए वि, सिंभो वहइ निच्चसो ॥ ७॥ अच्छीसु दूसियाई ति, कन्नेसु असुभो मलो। झरेइ रोमकूवेहिं, सेओ दुरभिगंधओ ॥ ८ ॥ एयारिसे सरीरम्मि, सबरोगाण आलए । सुनिच्छियागमो होउं, मा मुज्झ मुणिपुंगवा ! ॥ ९॥ एवमाइ अणुसासिओ वि न पडिबुद्धो एसो मोहस्स उक्कडयाए, कयं च नियाणयं संभूइणा, जहा-जइ इमस्स तवस्स अत्थि फलं तो जम्मंतरे चक्कवट्टी होजाहं ति । सञ्चवियमिमं तेण, जहा-अइविसमो मोहतरू, अणाइभवभावणाविययमूलो । दुक्खं उम्मूलिज्जइ, अञ्चतं अप्पमत्तेहिं ॥ १ ॥ ततो मरिउं सोहम्मे कप्पे दो वि देवा जाया । तओ चित्तजीवो चुओ पुरिमताले इब्भस्स पुत्तो जाओ।संभूयजीवो वि तओ चुओ संतो कंपिल्लपरे बंभो नाम राया, तस्स चुलणी नाम देवी, तीए उदरे चोदसमहासुमिणसूइओ उप्पन्नो । जाओ य कमेणं । कयं च से नामं बंभदत्तो
॥१८७