SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ चित्रसम्भूतवक्तव्यता। भयवं! खमेह जमम्हारिसेहिं मंदभग्गेहिं अणजेहिं अवरद्धं ति, पडिसंहरह तवतेयं, करेह प्पसायं जीवियप्पयाणेणं, भुज्जो न एवं करिस्सामो त्ति । जाहे न पसीयइ ताहे चित्तसाहू जणवायं सुणिय बहलधूमच्छाइयं च गयणं दद्दूण तस्स समीवमागओ। भणिओ तेण-भो संभूय ! उवसमसु उवसमसु कोवानलं, उवसमप्पहाणा चेव महरिसओ भवति, अवरद्धे वि न कोवस्सावगासं दिति । जओ-दुरंतो सबाणत्थहेऊ चरणिधणे दवानलो कोहो । भणियं च-"जह वणवो वणं दवदवस जलिउं खणेण निद्दहइ । एवं कसायपरिणओ, जीवो तवसंजमं दहइ ॥१॥" अन्नं च-"कोहो पीई पणासेइ, कोहो दुग्गइवणो। परियावकरो कोहो, अप्पाणस्स परस्स य॥" तहा-"मासुववासु करइ विचित्तु वणवासु निसेवइ, पढइ नाणु झाणेण निचु अप्पाणं भावइ । धारइ दुद्धरु बंभचेरु | भिक्खासणु मुंजइ, जासु रोसु तसु सयलु एउ निष्फलु संपज्जइ ॥१॥" एवमाइउवसमप्पहाणेहिं जिणिवयणजलोहेहिं विज्झाविओ कोहग्गी । गओ वेरग्गं । ततो नियत्ता तप्पएसाओ गया तमुजाणं । चिंतियं च णेहिं—'कयसलेहणा अम्हे, ता एण्हि जुत्तमणसणं काउं' ति ठिया अणसणे । ततो सणंकुमारेणं नायाऽमञ्चवुत्तंतेणं कोवमुवगएणं दढरजुबद्धो नेयाविओ सो ताण समीवं । तेहिं अणुकंपाए मोयाविओ णमुई। सणकुमारो वि तेसिं वंदणत्थं संतेउरो गओ तमुज्जाणं, वंदिया ते भत्तिबहुमाणपुवयं अंतेउरसहिएण । तओ इत्थीरयणसुनंदाए पाएसु पडंतीए साइसयं अलकफासमणुभवंतेणं काउमारखं नियाणं संभूएण । तओ चित्तमुणिणा चिंतियं-अहो! दुजयत्तं मोहस्स, अहो ! दुइंतया इंदियाणं, अहो! उम्मायत्तं विसयाणं, जेणेस सुचरियतवो वि सुविइयजिणिंदवयणो वि हु जुवइवालग्गफासेण वि एरिसमज्झवसइ । ततो "मासोपवासं करोति विचित्रं वनवासं निषेवते, पठति ज्ञानं ध्यानेन नित्यमात्मानं भावयति । धारयति दुर्धर ब्रह्मचर्य भिक्षाशनं भुक्ने, यस्य रोषस्तस्य सकलमेतनिष्फलं सम्पद्यते ॥१॥" उ०अ०३२
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy