SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधा- ख्या लघुवृत्तिः । ॥१८६॥ तओ विमणदुम्मणा चिंतिउं पवत्ता-धिरत्थु अम्हाण रूवजोवणसोहग्गलावन्नकलाकोसल्लाइगुणकलावस्स जेण मायंग- त्रयोदशं जाइकलंकमेत्तेण सन्बो सो दूसिओ, लोगपरिभूया य जाय त्ति गुरुवेरग्गं गया अकहिऊण बंधवाणं मरणकयनिच्छया चित्रसम्भू|पयट्टा दक्खिणदिसाभिमुहं । तओ दूरदेसंतरगएहिं दिट्ठो एगो गिरिवरो । तमारुहंतेहिं एगम्मि सिलायले विकिट्ठतवसो- |तीयाख्य| सियंगो सुहज्झाणोवगओ वग्धारियपाणी काउस्सग्गेण आयावेमाणो दिवो एगो महामुणी । तं पेच्छिय जायहरिसा गया | मध्ययनम्। तस्स समीवं । तओ भत्तिबहुमाणपुवयं वंदिओ भयवं । तेण वि झाणसमत्तीए धम्मलाभपुवयं 'कुओ भवतो समागय ? | चित्रत्ति संभासिया। तेहिं वि पुबवुत्तकहणपुत्वयं साहिओ निययाभिप्पाओ-जह एत्थ गिरिवरे पडणं करेमो । तओ सम्भूतमहरिसिणा भणिया-ण जुत्तं तुम्हारिसाणं अणेगसत्थावबोहावदायबुद्धीणं पागयजणचिट्ठियं ति, करेह सारीरमाण वक्तव्यता। साणेयदुक्खबीयभूयकम्मवणदहणसिहिं जिणंदप्पणीयं साधुधम्म ति । तओ महावाहिपीडिएहिं व आउरेहिं सुविज्जस्स व निस्संकियं पडिच्छियं तस्स वयणं, भणियं च-भयवं ! देह अम्ह नियवयं । तेण वि जोग्ग' त्ति कलिऊण दिन्ना ताण |* | दिक्खा । कालक्कमेण य जाया गीयत्था । तओ छट्ठ-ऽहम-दसम-दुवालस-ऽद्धमास-मासाइएहिं विचित्ततवोकम्माईहिं अप्पाणं भावेमाणा गामाणुगाम विहरता कालंतरेण पत्ता हत्थिणाउरं । ठिया बाहिरुज्जाणे । अन्नया मासखमणपारणए| संभूयसाहू पविट्ठो नयरं । गेहाणुगेहं इरियासमिओ भमंतो रायमग्गावडिओ दिट्ठो नमुइमंतिणा, पञ्चभिन्नाओ य'जहेसो सो मायंगदारओ, रन्नो अन्नसिं च जाणावेसइ' त्ति अप्पभएण नियपुरिसे पट्ठवेऊण जट्ठिमुट्ठिलउडपहारेहिं कयत्थिय निद्धाडाविओ । तओ तस्स निरवराहस्स हम्मंतस्स कोवकरालियस्स तेओलेसा तेसिं हणणनिमित्तं मुहाओ निग्गया। ॥१८६॥ तओ कसिणब्भपडलेहिं व धूमनिवहेहिं समंता अंधारियं नयरं । तओ भयकोऊहलेहिं आगया नागरया, बंदिय सपरियणा पसाइउं पवत्ता । सणंकुमारचक्कवट्टी वि तप्पसायणत्थं आगओ, पणमिऊण कयंजलिउडेण भणियं तेण
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy