SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ चतुर्दशं इषुकारी श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । याख्यमध्ययनम्। षण्णाम् इषुकारराजादीनां वक्तव्यता। ॥२०७॥ FOXOXOXOXOXOXOXOXO ब्राह्मणलक्षणम् । वृत्तस्थं ब्राह्मणं प्राहुर्नेतरान् वेदजीवकान् ॥ १॥" तथा "भुत्त" त्ति भोजिता द्विजा नयन्ति तमसोऽपि यत् तमस्तस्मिन् -अतिरौद्रे रौरवादिनरके, “णमि"ति वाक्यालङ्कारे, ते हि भोजिताः पशुवधाद्यशुभव्यापार एव प्रवर्त्तन्ते। तथा जाताश्च पुत्रा न भवन्ति त्राणं नरकादिकुगतौ निपततामिति गम्यते । उक्तं हि वेदमतानुसारिभिरपि-"यदि पुत्राद् भवेत् स्वर्गो, दानधर्मो न विद्यते । मुषितस्तत्र लोकोऽयं, दानधर्मो निरर्थकः ॥ १॥ बहुपुत्रा दुली गोधा, ताम्रचूडस्तथैव च । तेषां च प्रथमं स्वर्गः, पश्चाल्लोको गमिष्यति ॥ २॥" यतश्चैवं ततः 'को नाम न कश्चित् 'ते' तव 'अनुमन्येत' अनुजानीयात् सविवेक इति गम्यते 'एतद्' अनन्तरमुक्तं वेदाध्ययनादित्रयम् ॥ तथा क्षणमात्रसौख्या बहुकालदुःखाः 'प्रकामदुःखाः' अतिशयदुःखाः 'अनिकामसौख्याः' अप्रकृष्टसुखाः संसारमोक्षस्य विपक्षभूताः, किमित्येवंविधास्ते ? इत्याह-'खनिः' आकरोऽनर्थानाम् , तुशब्दोऽवधारणे भिन्नक्रमश्च, ततः खनिरेव 'कामभोगा.' उक्तरूपाः ॥ अनर्थखनित्वमेव स्पष्टयितुमाह-'परिव्रजन्' विषयसुखलाभार्थमितस्ततो भ्राम्यन् 'अनिवृत्तकामः' अनुपरतेच्छः सन्, "अहो य राओ" त्ति आर्षत्वात् चस्य भिन्नक्रमत्वाद् अहि रात्रौ च 'परितप्यमानः' तदवाप्तौ समन्तात् चिन्ताग्निना दह्यमानः, अन्ये-सुहृत्स्वजनादयः तदर्थ प्रमत्तः-तत्कृत्यासक्तचेता अन्यप्रमत्तः 'धनं वित्तम् | 'एषयन' विविधोपायैर्गवेषयमाणः "पप्पोत्ति” प्राप्नोति मृत्यु पुरुषो जरां च ॥ इदं च मेऽस्ति धान्यादि, इदं च नास्ति | रजतरूप्यादि, इदं च मे 'कृत्यं गृहवरण्डिकादि, इदमकृत्यमारब्धमपि वाणिज्यादि न कर्तुमुचितम् , 'त' पुरुषम् 'एवमेवं' वृथैव 'लालप्यमानम्' अत्यर्थ व्यक्तवाचा वदन्तम् , हरन्यायुरिति 'हराः' दिनरजन्यादयः 'हरन्ति' भवान्तरं नयन्ति । 'इती ति अस्माद् हेतोः कथं प्रमादः प्रक्रमाद् धर्मे कर्तुमुचितः ? इति शेष इति सूत्रषट्रार्थः ॥१०-११-१२-१३-१४-१५॥ | सम्प्रति धनादिभिः प्रलोभयितुं पुरोहितः प्राह ॥२०७॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy